पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१७०

एतत् पृष्ठम् परिष्कृतम् अस्ति

९७८ कौमुदीपूर्वार्धगतसूत्रसूचिका पार्श्वम् | सूत्रम् पार्श्वम् ७१५ प्राप्तापन्ने च० (२-२-४) ५०४ | २०३३ बह्वचो मनुष्यनाम्र०(५-३-७८) ९१३ १४१४ प्रायभवः (४-३-३९) ७६३ | १६१५ बह्वच्पूर्वपदाद्वञ् (४-४-६४) ८०५ ९७३ प्रावृट्शरत्काल० (६-३१५) ६२९ || २१०९ बह्वल्पार्थाच्छस्कार०(५:४-४२)९३६ १३८८ प्रावृष एण्यः (४-३-१७) ७५६ || ५०३ बह्वादिभ्यश्च (४-१-४५) ३७६ १३९४ प्रावृषष्ठप् (४-३-२६) ७५८ | ५२२ बाह्वन्तात्संज्ञायाम् (४-१ ६७) ३९२ २०१६ प्रियस्थिरस्फिर० (६ ४-१५७) ९०७ | १०९६ बाह्वादिभ्यश्च (४-१-९६) ६७९ ६२१ प्रेष्यबुवोर्हविषो० (२-३-६१) ४५१ | १३४१ बाहीकग्रामेभ्यश्च (४-२-११७) ७४७ १२७४ प्रोक्ताल्लुक् (४-२-६४) ७२९ | १३११ बिल्वकादिभ्यश्छ०(६-४-१५३)७३९ १५४२ प्लक्षादिभ्योऽण् (४-३-१६४) ७९० | १५१६ बिल्वादिभ्योऽण् (४-३-१३६) ७८५ ९० प्लुतप्रगृह्या चि०(६-१-१२५) ६४ | १६९६ विस्ताच (५-१-३१)८२४

        फ              ७४१ बृन्दारकनागकुञ्ज०(२-१-६२) ५७६

१०८७ फक्फिओरन्य० (४-१-९१) ६७० | २०७८ बृहत्या आच्छादने (५-४-६) १९२७ १५४१ फले लुक् (४-३-१६३) ७८९ || १८०१ ब्रह्मणस्त्वः (५-१--१३६ ) ८५३ ८१९ फल्गुनीप्रोष्ठपदा०(१-२-६०) ५४७ || ८०५ ब्रह्मणो जानपदा०(५-४ १०४)५४० ११७४ फाण्टाहृतिमि० (४-१-१५०) ६९९ || ९४६ ब्रह्महस्तिभ्यां० (५-४-७८) ६२१ १९०६ फेनादिलञ्च (५-२-९९) ८७९ || १८७१ ब्राह्मणकोष्णिके सं०(५-२-७१) ८७१ ११७३ फेश्छ च (४-१-१४९ ) ६९८ || १२५ ब्राह्मणमाणव० (४-२-४२) ७२१

           ब                ११५८ ब्राह्मोऽजातौ (६-४-१७१) ६९५

१६४८ बन्धने चर्षौं (४-४-९६) ८११ भ १००५ बन्धुनि बहुव्रीहौ (६-१-१४) ६४० | १६५२ भक्ताण्णः (४-४-१००)८१२ ९७१ बन्धे च विभाषा (६-३-१३) ६२९ | १६१९ भक्तादणन्यतरस्याम्(४-४-६८)८०५ १९४२ बलादिभ्यो मतु०(५-२-१३६) ८९० | १४७५ भक्तिः (४-३-९५)७७५ २५८ बहुगणवतुडति० (१-१-२३) १५९ | ६९७ भक्ष्येणमिश्रीकरणम् (२ १-३५)४९२ १८५२ बहुपूगगणसङ्घस्य० (५-२-५२) ८६८ || १११४ भर्गात्त्रैगर्ते (४ १-१११) ६८४ ४०५ बहुवचनस्य वस्रसौ (८-१-२१) २७३ | १३३९ भवतष्ठक्छसौ (४-२-११५)७४७ २०५ बहुवचने झल्येत्(७-३-१०३) १२३ ||१५६६ भस्रादिभ्यः छन् (४-४-१६) ७९५ ४८४ बहुव्रीहेरूधसो० (४-१-२५) ३६४ | ४६६ भस्त्रैषाजाज्ञाद्वाखा०(७-३-४७) ३४९ ५०८ बहुव्रीहेश्चान्तो० (४-१-५२) ३८१ || २३३ भस्य (६-४-१२९)१४५ ८५२ बहुव्रीहौ सक्थ्य०(५-४-११३)५७४| ३६८ भस्य टेलोपः (७-१-८८) २४९ ८५१ बहुव्रीहौ संख्येये ० (५-४-७३) ५७३ | १७१५ भागाद्यञ्च (५-१-४९)८२९ १८७ बहुषु बहुवचनम् (१-४-२१) ११४|१२४४ भिक्षादिभ्योऽणु (४-२-३८) ७१९ २०१७ बहोर्लोपो भूच०(६-४-१५४) ९०८ | ५८८ भीत्रार्थानां भयहेतुः (१-४-२५)४३५ ११४८ बह्वच इञ्जः प्राच्य०(२-४-६६) ६९३ || १०२० भीरोः स्थानम् (८-३-८१) ६४६ १२८५ बह्वचः कूपेषु (४-२-७३) ७३३ || ५९४ भुवः प्रभवः (१-४-३१) १४४६ बह्वचोऽन्तोदात्ता० (४-३-६७) ७६९ | १९९९ भूतपूर्वे चरट् (५-३-५३) ९०२