पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१७१

एतत् पृष्ठम् परिष्कृतम् अस्ति

कौमुदीपूर्वार्धगतसूत्रसूचिका ९७९ पार्श्वम् | सूत्रम् पार्श्वम् १८ भूवादयो धातवः (१-३-१) २ ७५४ मयूरव्यंसकादयश्च (२-१-७२) ५२१ ७६५ भूषणेऽलम् (१-४-६४) ५२६ | १०६८ मस्करमस्करिणौ०(६-१-१५४)६६१ १६७ भोभगोअघोअपूर्व०(८-३-१७) १०२ | ११६४ महाकुलादञ्खऔ(४-१-१४१) ६९६ १२६३ भौरिक्याद्यैषुका० (४-२-५४) ७२५ | १२३८ महाराजप्रोष्ठपदा० (४-२-३५) ७१७ ३९५ भ्यसो भ्यम् (७-१-३०) २६८ || १४७७ महाराट्ठञ् (४-३-९७) ७७५ १०९१ भ्रातरि च ज्यायसि(४ १-१६४)६७५ | १२३१ महेन्द्राद्धाणौ च (४-२-२९) ७१६ ११६७ भ्रातुव्र्यञ्च (४-१-१४४) ६९७ | १६७३ माणवचरकाभ्यां० (५-१-११) ८१७ ९३४ भ्रातृपुत्रौ स्वसृदु०(१-२-६८) ६०९ |९२९ मातरपितरावुदीचां(६-३-३२) ६०६

११२८ भ्रुवो बुक्च (४-१-१२५) ६८८ | ९८३ मातुःपितुभ्यमन्य०(८-३-८५)६३२

           म             १११८ मातुरुत्सङ्खयासं०(४-१-११५) ६८६

३६० मघवा बहुलम् (६-४-१२८) २४४| ९८४ मातृपितृभ्यां स्वसा (८-३-८४) ६३३ १६०६ मड्डुकझझरादण०(४-४-५६) ८०३ | ११४० मातृष्वसुश्च (४-१-१३४) ६९१ १६४९ मतजनहलात्करण०(४-४-९७)८११ || १५८७ माथोत्तरपदपदव्य०(४-४-३७)८०० १२८४ मतोश्च बह्वजङ्गात् (४-२-७२) ७३२ || १८९७ मादुपधायाश्च मतो०(८-२-९) ८७७ १८५९ मतौ छः सूक्तसाम्नोः(५-२-५९)८६९ | १९९७ मानपश्चङ्गयोः क०(५-३-५१) ९०२ १०४१ मतौ बह्वचोऽन०(६-३-११९) ६५३ | १५४० माने वयः (४-३-१६२) ७८९ १३५५ मद्रवृज्योः कन् (४-२-१३१) ७५० | १७४५ मासाद्वयसि यत्ख०(५-१-८१) ८३७ २१३८ मद्रात्परिवापणे (५-४-६७) ९४५ | १०४९ मित्रे चर्षौ (६-३-१३०) ६५४ १३२९ मद्रेभ्योऽञ् (४-२-१०८) ७४५ || ३७ मिदवोऽन्यात्परः (१-१-४७) २७ ११०९ मधुबभ्रोर्ब्राह्मण० (४-१ १०६) ६८३ ९ मुखनासिकावचनो० (१-१-८) ९ ९६९ मध्याद्गुरौ (६-३-११) ६२९ | १५७५ मुद्गादण् (४-४-२५)७९७ १३७८ मध्यान्मः (४-३-८) ७५४ || १६४० मूलमस्याबर्हि (४-४-८८)८०९ ७७७ मध्येपदेनिवचने च (१-४७६) ५२८ | २१०७ मृदस्तिकन् (५-४-३९) ९३६ १३०५ मध्वादिभ्यश्च (४-२-८६) ७३८ || १२२ मोऽनुस्वारः (८-३-२३)८१ ४५९ मनः (४-१-११) ३४२ | ३४१ मो नो धातोः (८-२-६४) २३१ ९६१ मनसः संज्ञायाम् (६-३-४) ६२६ | १२६ मो राजि समः कौ (८-३-२५) ८२ १३५८ मनुष्यतत्स्थयो० (४-२-१३४) ७५० य ४९५ मनोरौ वा (४-१-३८) ३६९ | ४४१ यः सौ (७-२-११०) ३०६ ११८५ मनोर्जातावञ्यतौ०(४-१.१६१)७०१ | ५२८ यङश्चाप् (४-१-७४ ) ३९५ ९९८ मन्थौदनसक्तुबि० (६-३-६०) ६३८ || २३१ यचि भम् (१-४-१८) १४४ ५८४ मन्यकर्मण्यनादरे० (२-३-१७) ४३३ | १७३५ यज्ञर्त्विग्भ्यां घखञौ (५-१-७१) ८३५ ३८३ मपर्यन्तस्य (७-२-९१) २६२ | ११०८ यजोश्च (२-४-६४) ६८२ १९८ मय उञो वो वा (८-३-३३) ७४ | ४७१ यञ्जश्च (४-१-१६) ३५७ १४६२ मयट् च (४-३-८२) ७७३ || ११०३ यञिओश्च (४-१-१०१) ६८१ १५२३ मयद्वैतयोर्भाषा० (४-३-१४३) ७८६| ६३८ यतश्च निर्धारणम् (२-३-४१) ४६३