पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१७३

एतत् पृष्ठम् परिष्कृतम् अस्ति

सूत्रम् पार्श्वम् | सूत्रम् पार्श्वम् १५११ रैवतिकादिभ्यश्छ:(४-३-१३१)७८३ || १०३९ वनं पुरगामिश्रका० (८-४४) ६५१ ३३९ रोः सुपि (८ ३-१६) ४५६ वनो र च (४-१-७)३४० २११६ रोगाच्चापनयने (५-४-४९) ९३८ | ८९५ वन्दिते भ्रातुः (५-४-१५७) ५८७ १२९० रोणी (४-२-७८) ७७३ | ८८० वयसि दन्तस्य०(५-४-१४१) ५८३ १३४७ रोपधेतोः प्राचाम्(४-२-१२३) ७४८ | १९३६ वयसि पूरणात् (५-२-१३०) ८८९ १७३ रो रि (८-३-१४) १०५ | ४७८ वयसि प्रथमे (४-१-२०) ३६० १७२ रोऽसुपि (८-२-६९) १०५ | १३०१ वरणादिभ्यश्च (४-२-८२) ७३७ ४३३ र्वोरुपधाया दीर्घ इक:(८-२-७६)२९३ | १४४२ वर्गान्ताच्च (४-३-६३) ७६८

            ल              १०६३ वर्चस्केऽवस्करः (६-१-१४८)६६० 

५५२ लक्षणेत्थंभूताख्यान०(१-४-९०)४१६ | १७८७ वर्णदृढादिभ्यःष्यञ्च(५१-१२३)८४९ ६६८ लक्षणेनाभिप्रती आ०(२-१-१४)४८० || ४९६ वर्णादनुदात्तात्तोप०(४-१-३९) ३७० १६०२ लवणाठ्ठञ् (४-४-५२) ८०२ | १९४० वर्णाद्रह्मचारिणि (५-२-१३४) ८८९ १५७४ लवणाल्लुकू (४-४-२४) - ७९७ | २००९ वर्णे चानिले (५-४-३१) ९३४ १९५ लशकतद्धिते (१-३-८) ११८ || ७५० वर्णो वर्णेन (२-१-६९) ५२० १२०३ लाक्षारोचनाट्टक् (४-२-२) ७०८ | १३२३ वर्णौं बुक् (४-२-१०३) ७४३ १४०८ लुक्तद्धितलुकि (१-२ ४९) ७६१ || १७५४ वर्षस्याभविष्यति (७-३-१६) ८३९ १११२ लुक्त्स्रियाम् (४ १-१०९) ६८४ | १३८९ वर्षाभ्वष्टक् (४-३-१८) ७५६ १२९४ लुपि युक्तवद्यक्तिव०(१ २-५१)७३५ || २८२ वर्षाभ्वश्च (६-४-८४ ) १७६ १५४५ लुप्च (४-३-१६६) ७९० | १७५३ वर्षाल्लुक् च (५-१-८८) ८३९ १२०५ लुबविशेषे (४.२-४) ७०९ | १०४० वले (६-३-११८)६५२ १२९६ लुब्योगाप्रख्यानात् (१-२-५४) ७३५ || १६३८ वशं गतः (४-४-८६)८०९ २०५३ लुम्मनुष्ये (५-३-९८) ९१९ | १२७३ वसन्तादिभ्यष्ठक् (४-२-६३) ७२८ लोकसर्वलोकाट्ठञ् (५-१-४४) ८२८ ३३४ वसुस्रंसुध्वंस्वनडु० (८-२-७२) २२७ ६७ लोपः शाकल्यस्य (८-३-१९) ४८| ४३५ वसोः सम्प्रसारणम्(६-४-१३१)२९७ ८७३ लोपो व्योर्वलेि (६-१-६६) ५८१ |२०५६ वस्तेर्डञ् (५-३-१०१)९२० १९०७ लोमादिपामादि०(५-२-१००) ८८० | १५६३ वस्रक्रयविक्रयाट्ठञ् (४-४-१३) ७९५ २०९८ लोहितान्मणौ (५.४-३०) ९३४ || १७१७ वस्रद्रव्याभ्यांठन्कनौ(५-१-५१)८३०

          व                 ११८२वाकिनादीनांकुक्च(४.१-१५८)७०१  

११११ वतन्डाञ्च (४.१-१०८) ६८४ | ९३ वाक्यस्य टेः प्लुत०(८-२-८२) ६६ १६८८ वतोरिडा (५-१-२३) ८२२ | २१४३ वाक्यादेरामन्त्रित०(८-१-८) ९४७ १८५३ वतोरिथुक् (५-२-५३) ८६८ || ९९४ वा घोषमिश्रशब्देषु(६-३-५६) ६३७

१४११ वत्सशालाभिजि० (४-३-३६) ७६३ | १९३० वाचो ग्मिनिः (५२-१२४)८८७ १९०५ वत्सांसाभ्यां काम०(५-२-९८)८७९|| २१०३ वाचो व्याहृतार्थायाम्(५-४-३५)९३५ २०४६ वत्सोक्षाश्चर्षभेभ्य० (५-३-९१)९१७ | १९३५ वातातीसाराभ्यां०(५-२-१२९)८८८ १०३८ वनगिर्योः:संज्ञायां०(६-३-११७)६५१ | ३२७ वा द्रुहमुहष्णुहष्णि०(८-२-३३)२२३ कौमुदीपूर्वार्धगतसूत्रसूचिका १७१० ८०९