पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१७७

एतत् पृष्ठम् परिष्कृतम् अस्ति

कौमुदीपूर्वार्धगतसूत्रसूचिकाः । ९८५ पार्श्वम् | सूत्रम् पार्श्वम् १००३ ष्म्डः सम्प्रसारणम् (६-१-१३) ६३९ | ८३९ संज्ञापूरण्योश्च (६-३-३८) ५६६

          स              ७२१ सज्ञायाम् (२-१-४४ ) ५०७

१८७८ स एषां ग्रामणीः (५-२-७८) ८७३ | ५२६ संज्ञायाम् (४-१-७२) ३९४ ११५६ संयोगादिश्च (६-४-१६६) ६९४ | १४९७ संज्ञायाम् (४-३-११७)७८० ५४ संयोगान्तस्य लोपः (८-२-२३) ४० | १८९९ संज्ञायाम् (८-२-११) ८७७ ३२ संयोगे गुरु (१-४-११ ) २५|| १५९६ संज्ञायां ललाटकु०(४-४-४६) ८०१ १४२५ संवत्सराग्रहायणी०(४-३-५०) ७६५ || १३९५ संज्ञायां शरदो वुञ् (४-३-२७) ७५८ १७३७ संशयमापन्नः (५-१-७३ ) ८३६ | १२०६ संज्ञायांश्रवणाश्वत्था०(४-२-५) ७०९ १५७२ संसृष्टे (४-४-२२ ) ७९७ | १५२७ संज्ञाया कन् (४-३-१४७) ७८७ १५५१ संस्कृतम् (५-४-३) ७९३ | २०३० संज्ञायां कन् (५-३-७५) ९१२ १२१७ संस्कृतं भक्षाः (४-२-१६) ७१२ | २०४२ संज्ञायां कन् (५-३-८७) ९१६ ५२५ संहितशफलक्षणवा०(४-१-७०)३९३ || ८२३ संज्ञायां कन्थोशीनरेषु(२-४-२०)५५० १४५ संहितायाम् (६-१-७२) ९१ | २०५२ संज्ञायां च (५-३-९७) ९१९ १०३५ संहितायाम् (६-३-११४) ६५० | १६३४ संज्ञायां जन्या (४-४-८२) ८०८ ५१७ सख्यशिश्धीति भो०(४:१-६२) ३८७ | १६४१ संज्ञायां धेनुष्या ( ४-४-८९) ८१० २५३ सख्युरसंबुद्धौ (७-१-९२) १५६ | १९४३ संज्ञायांमन्माभ्याम्(५-२-१३७)८९० १७९१ सख्युर्यः (५-१-१२६) ८५१ | ५६७ संज्ञोऽन्यतरस्यां क०(२-३-२२)४२४ १२८७ सङ्कलादिभ्यश्च (४-२-७५) ७३३ |२१३७ सत्यादशपथे (५-४-६६) ९४५ ८४३ सङ्खययाव्ययासन्ना०(२-२-२५)५६९ | १९७० सद्यः परुत्परायैषमः०(५-३-२२)८९६ ७३० सङ्खयापूर्वो द्विगुः (२-१-५२) ५११ | ८२१ स नपुंसकम् (२-४-१७) ५४८ १६८७ सङ्खयाया अतिश०(५-१-२२) ८२२ || १३८७ संधिवेलाद्यृतुनक्ष० (४-३-१६) ७५६ १८४३ सङ्खयाया अवयवे०(५-२-४२)८६५ | ७४० सन्महत्परमोत्तमो०(२-१-६१)५१५ २०८५ सङ्खयायाः क्रिया० (५-४-१७) ९३०। २१३२ सपत्रनिष्पत्रादति० (५-४-६१)९४४ १७५२ सङ्खयायाः संवत्सर०(७-३-१५)८३९ || १८८७ सपूर्वाच्च (५-२-८७) ८७५ १७२४ सङ्खयायाः संज्ञासं० (५-१-५८) ८३२ | ४१० सपूर्वायाः प्रथमाया०(८ १-२६)२७६ १८४८ सङ्खयाया गुणस्य०(५-२-४७) ८६७ | ६४३ सप्तमीपञ्चम्यौ कार०(२-३-७) ४६४ १९८८ सङ्खयाया विधार्थे धा(५-३-४२)९०० | ८९८ सप्तमीविशेषणे बहु०(२-२-३५)५८८ २१३० सङ्खयायाश्च गुणा०(५-४-५९) ९४४ | ७१७ सप्तमी शौण्डैः (२-१-४०) ५०६ ६७३ सङ्खया वंश्येन (२-१-१९) ४८२ | ६३३ सप्तम्यधिकरणे च (२-३-३६) ४५९ २३८ सङ्खयाविसायपूर्व०(६-३-११०)१४८ | १९५७ सप्तम्यास्रल् (५-३-१०) ८९३ ४८५ सङ्खयाव्ययादेडीप् (४-१-२६) ३६४ | १६५७ सभाया यः (४-४-१०५) ८१२ ८७९ सङ्खयासुपूर्वस्य (५-४-१४०) ५८३ || ८२६ सभा राजाऽमनुष्य०(२-४-२३)५५१ २१३० सङ्खयैकवचनाच्च० (५-४-४३) ९३६ | ४२१ समः समि (६-३-९३) २८४ १२६५ सङ्ग्रामे प्रयोजन० (४-२-५६) ७२५ || १३५ समः सुटि (८-३-५)८६ १५०७ सङ्घाङ्कलक्षणेष्व० (४-३-१२७) ७८२ || १७६८ समयस्तदस्य प्रा०(५-१-१०४)८४३ १७८०