पृष्ठम्:A Sanskrit primer (1901).djvu/१७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Lesson XXXVII. 159 7777 m., demon. समुन्नत f., height, elevation; high नाग m., snake. position. नेत्र n., leading-rope, cord. Adj.: मन्थन् ($ 278) m., stirring-stick. | अद्यतन* of to-day. मन्दर D., n. pr., a mountain. धार्मिक right, just. yg m., sacrificial post. प्रसन्न (part of प्र-सद्) kindly dis- ललाट n., forehead. posed. 197 (vará) m., suitor, bride- ofat knowing. groom. विवेकिन shrewd. 277 (rára) m., choice, privilege, Adv.: favor. | | समक्षम् before, in the presence Ta m., n. pr., a snake - demon of (w. gen.). who supports the earth. Exercise XXXVII. परकाव्येन कवयः परद्रव्येण चेश्वराः । निलुण्ठितेन स्वकृतिं घुसन्धतने क्षणे ॥ २४ ॥ विवेकिनमनुप्राप्य गुणा यान्ति समुन्नतिम् । सुतरां रत्नमाभाति चामीकरनियोजितम् ॥ २५ यज्ञं विधातुमिच्छन्यजमानः प्रथमं वेदविद ऋत्विजो वृणीताम्। १ यज्ञेषु पशून्स्वलंकृतेषु यूपेषु रज्जुभिर्बध्नन्ति ॥ २ ॥ देवानां कोपानिं शान्तिं नेतुं तान्तुतिभिर्नलराजो ऽप्रीणात् । ३। प्रसन्ना वयं वरं वृणी- वेति तैरुक्तो राजा धार्मिकत्वमवृणीत ॥ ४ ॥ सोमं दृषयां सुखाध्वर्य- वस्तं पुनन्तु ॥ ५॥ मन्दपर्वतं मन्यानं शेषनागं च नेत्रं कृत्वा देवदा- नवा अमृतार्थ क्षीरोदधिममधून ॥ ६॥ यथा सूर्य उदये भाति तथा पापीन्यपहत्य गङ्गाजलालुता नरा विभान्ति ॥ ७ ॥ लुब्धमर्थेन गृह्णीया- क्रुद्धमञ्जलिकर्मणा ॥ ८ ॥ 9. Allow me to go now. 10. Take these jewels which I have

  • With the suffix 79 (sometimes a) are made adjectives from

adverbs, especially of titne; thus, प्रत्न ‘ancient', प्रतिस्तन ‘early', स्तन ‘of the morroy'. Univ Calif - Digitized by Microsoft ®