पृष्ठम्:A Sanskrit primer (1901).djvu/१९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

176 Lesson XLII. OS ce sonant, unless one be there already (as in HF); this nasal is adapted to the consonant, except in the strong forms, where it is expanded to the syllable न [ण], which bears the accent. 442. The combination of the final radical consonants with those of the personal endings is in accordance with the rules al- ready given for the root and reduplicating classes. 443. Thus, युज् ‘join'; strong stem युनज् , weak युञ्ज. Indicative. Active. Middle. युनज्मि युज्वम् युज्मस युञ्ज युञ्ज्वहे युजमहे युनक्षि युक्थस* युथ युङ्गे युञ्जाथे युध्वे युनक्ति युङ्कस युञ्जन्ति युङ्गे युञ्जाते युञ्जते Imperfect. अयुनजम् अयुञ्जय अयुञ्जम अयुञ्जि अयुञ्जवहि अयुज्महि अयुनक् अयम् अयुङ्ग अयुङ्कथाम अयुञ्जाथाम् अयुध्वम् अयुनक् अयुङ्काम् अयुञ्जन् अयुङ्क अयुञ्जाताम् अयुञ्जत | Imperative. युनजानि युनजाव युनजाम युनज । युनजावहै युनजाम है। युग्धि युङ्गम् युङ्ग थुङ्ग युञ्जाथाम् युध्वम् युनते युङ्काम् युञ्जन्तु युङ्काम् युञ्जाताम् युञ्जताम् Opt. act.: Y JUTA etc.; mid.: gita etc. Part. act.: युञ्जन्त , f. युञ्जती; nid.: युञ्जान. 444. Root रुध् ‘obstruct; strong stem रुण, weak रुन्छ् । Indicative. Active. Middle. रुणध्मि 'कन्ध्वस् रुन्मस् रुन्धे रुन्धवहे रुन्धमहे । रुणत्सि इन्डस् रुन्छ रुन्त्से रुन्धार्थ रुन्छे । रुणद्धि रुन्छस् रुन्धन्ति रुन्छे रुन्धाते रुन्धते

  • Instead of yGFUH, GT, and the like, it is allowed

(and more usual) to write युथस्, युद्ध्वे etc.; also रुन्धस्, रुन्ध etc., instead of FGF etc.; in each case omitting the consonant im- mediately following the nasal. Univ Calif - Digitized by Microsoft ®