पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/१०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषाटीकासहिता। ९५

आशा नहीं होती है और मुक्तिके लियेभी चिंता नहीं होती है ॥३॥

अन्तर्विकल्पशून्यस्य बहिःस्वच्छन्द-चारिणः।

भ्रान्तस्येव दशास्तास्तास्ताह-शा एव जानते ॥४॥

अन्वयः-अन्तर्विकल्पशून्यस्य भ्रान्तस्य इव बहिःस्वच्छन्दचा- रिणः ( ज्ञानिनः ) ताः ताः दशाः तादृशाः एव जानते ॥ ४ ॥

अंतःकरणके विषे संकल्पविकल्पसे रहित और बाहर भ्रांत (पागल) पुरुषकी समान स्वच्छंद होकर विचर- नेवाले ज्ञानीकी तिन तिन दशाओंको तैसेही ज्ञानी पुरुष जानते हैं ॥४॥

इति श्रीमदष्टावक्रगीतायां ब्रह्मविद्यायां भाषाटी- कया सहितं शांतिचतुष्टयं नाम चतुर्दशं प्रकरणं समाप्तम् ॥१४॥

अथ पञ्चदशं प्रकरणम् १५.

यथातथोपदेशेन कृतार्थःसत्वबुद्धिमान्।।

आजीवमपिजिज्ञासुः परस्तत्र विमुह्यति॥१॥