पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/११३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषाटीकासहिता। १०१

देहस्तिष्ठतु कल्पान्तं गच्छत्वचैव वा पुनः।

व वृद्धिःक्व च वा हानिस्तव चिन्मात्ररूपिणः॥१०॥

अन्वयः-देहः कल्पान्तम् तिष्ठतु वा पुनः अद्य एव गच्छतु; चिन्मात्ररूपिणः तव क्व हानिः वा क्व च वृद्धिः ॥ १० ॥

हे शिष्य ! यह देह कल्पपर्यंत स्थित रहे, अथवा अबही नष्ट हो जाय तो उससे तेरी न हानि होती है और न वृद्धि होती है, क्योंकि तू तो केवल चैतन्यस्व- रूप है॥१०॥

त्वय्यनन्तमहाम्भोधौविश्ववीचिःस्वभावतः ।

उदेतुवास्तमायातुनतेवृद्धिर्नवाक्षतिः॥११॥

अन्वयः-अनन्तमहाम्भोधौ त्वयि स्वभावतः विश्ववीचिः उदेतु वा अस्तम् आयातु ते वृद्धिः न वा क्षतिः न ॥ ११ ॥

हे शिष्य ! तू चैतन्य अनंतस्वरूप है और जिस प्रकार समुद्रके विषे तरंग उत्पन्न होती हैं और लीन हो जाती हैं, तिस प्रकार तेरे (आत्माके) विषे स्वभावसे संसारकी उत्पत्ति और लय हो जाता है, तिससे तेरी किसी प्रकारकी हानि अथवा वृद्धि नहीं है ॥ ११ ॥

तातचिन्मात्ररूपोऽसिन ते भिन्नमिदंजगत् ।

अतःकस्यकथंकुत्रहेयोपादेयकल्पना॥१२॥