पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/११४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ अष्टावक्रगीता।

अन्वयः-हे तात ! ( त्वम् ) चिन्मात्ररूपः असि, इदम् जगत् ते भिन्नम् न, अतः हेयोपादेयकल्पना कस्य कुत्र कथम् (स्यात् )१२

हे शिष्य ! तू चैतन्यमात्रस्वरूप है, यह जगत् तुझसे भिन्न नहीं है, इस कारण त्यागना और ग्रहण करना कहां बन सकता है और किसका हो सकता है और किसमें हो सकता है ॥ १२॥

एकस्मिन्नव्ययेशान्तेचिदाकाशेऽमलेत्वयि ।

कुतोजन्मकुतोकमकुतोऽहङ्कारएवच ॥ १३॥

अन्वयः-एकस्मिन् अव्यये शान्ते चिदाकाशे अमले त्वयि जन्म कुतः कर्म कुतः, अहङ्कारः च एव कुतः ॥ १३ ॥

हे शिष्य ! तू अविनाशी, एक, शांत, चैतन्याका- शस्वरूप और निर्मलाकाशस्वरूप है, इस कारण तेरा जन्म नहीं होता है तथा तेरे विर्षे अहंकार होनाभी नहीं घट सकता है, क्योंकि कोई द्वितीय वस्तु होय तो अहंकार होता है, तथा तेरे विषे जन्म होनाभी नहीं बन सकता है, क्योंकि अहंकारके विना कर्म नहीं होता है, इस कारण तू शुद्धस्वरूप है ॥ १३॥

यत्त्वं पश्यसि तत्रेकस्त्वमेव प्रतिभाससे । किं पृथक् भासते स्वर्णात्कटकांगदनूपुरम् ॥ १४॥