पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/११६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ अष्टावक्रगीता।

अन्वयः-विश्वम् तव अज्ञानतः एव ( भवति ), परमार्थतः त्वम् एकः ( एव अतः) संसारी त्वत्तः अन्यः न अस्ति; असं. सारी च कश्चन ( त्वत्तः अन्यः ) न ( अस्ति )॥१६॥ हे शिष्य ! तेरे अज्ञानसेही विश्व भासता है, वास्त- वमें संसार कोई नहीं है, परमार्थस्वरूप अद्वितीय तू एकही है, इस कारणही तुझसे अन्य कोई संसारी अथवा असंसारी नहीं है ॥ १६॥

भ्रान्तिमात्रमिदं विश्वं न किञ्चिदिति निश्चयी ।

निर्वासनःस्फूर्तिमात्रो न किञ्चिदिव शाम्यति॥ १७॥

अन्वयः-इदम् विश्वम् भ्रान्तिमात्रम् किञ्चित् न, इति निश्चयी (परुषः ) निर्वासनः स्फूर्तिमात्रः ( सन् ) न किश्चित शाम्यति ॥ १७ ॥

यह विश्व भांतिमात्रसे कल्पित है, वास्तवमें किंचि- न्मात्रभी सत्य नहीं है, इस प्रकार जिसको निश्चय हुआ है वह पुरुष वासनारहित और प्रकाशस्वरूप होकर केवल चैतन्यस्वरूपके विर्षे शान्तिको प्राप्त होता है ॥ १७॥

एक एव भवाम्भोधावासीदस्ति भविष्यति। नतेबन्धोऽस्ति मोक्षो वा कृतकृत्यःसुखं चर ॥१८॥