पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/११८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ अष्टावक्रगीता।

अन्वयः-सर्वत्र एव ध्यानम् त्यज, हदि किञ्चित् अपि मा धारय , आत्मा त्वम् मुक्तः एव असि, ( अतः) विमृश्य किम् करि- ष्यसि ॥२०॥

हे शिष्य.! सर्वत्रही ध्यानका त्याग कर, कुछभी संकल्प विकल्प हृदयके विषेधारण मत कर, क्योंकि आत्मरूप तू सदा मुक्तही है, फिर विचार (ध्यान) करके और क्या फल प्राप्त करेगा॥२०॥

इति श्रीमदष्टावक्रमुनिविरचितायां ब्रह्मविद्यायां भाषाटीकया सहितं तत्त्वोपदेशविंशतिकं नाम पञ्चदशं प्रकरणं समाप्तम् ॥ १९॥

अथ षोडशं प्रकरणम् १६.

आचक्ष्व शृणु वातात नानाशास्त्राण्यनेकशः।

तथापि न तव स्वास्थ्यंसर्वविस्मरणाहते॥१॥

अन्वयः-हे तात ! नानाशास्त्राणि अनेकशः आचक्ष्व वा शृणु तथापि सर्वविस्मरणात् ऋते तव स्वास्थ्यम् न स्यात् ॥ १॥

तत्वज्ञानके उपदेशसे जगत्को आत्मस्वरूपसे देखना और तृष्णाका नाश करनाही मुक्ति कहाती है, यह विषय वर्णन करते हैं, हे शिष्य ! तू नाना प्रकारके शास्त्रोंको अनेक वार अन्य पुरुषोंके अर्थ उपदेश कर अथवा