पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/१२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ । अष्टावक्रगीता।

आयासात्सकलो दुःखी नैनं जानाति कश्चन ॥

अनेनैवोपदेशेन धन्यः प्राप्नोति निर्वृतिम् ॥३॥

अन्वयः-सकल: आयासात् दुःखी ( भवति ), ( परन्तु ) एनम् कश्चन न जानाति; अनेन उपदेशेन एव धन्यः निर्वृतिम् मामोति ॥ ३ ॥

प्राणिमात्र विषयके परिश्रमसे दुःखी होते हैं परंतु कोई इस वार्ताको नहीं जानता। क्योंकि विषयानंदके विषं निमग्न होता है, जो भाग्यवान् पुरुष होता है वह सद्गुरुसे इस उपदेशको ग्रहण करके परम सुखको प्राप्त होता है॥३॥

व्यापारेखिद्यते यस्तु निमेषोन्मेषयोरपि ॥

तस्यालस्यधुरीणस्थ सुखं नान्यस्य कस्यचित् ॥४॥

अन्वयः-यः तु निमेषोन्मेषयोः अपि व्यापारे खिद्यते आलस्य- धुरीणस्य तस्य (एव) सुखम् (भवति), अन्यस्य कस्यचित् न॥४॥

जो पुरुष नेत्रोंके निमेष उन्मेषके व्यापारमें अर्थात् नेत्रोंके खोलनेमूंदनमेंभी परिश्रम मानकर दुःखित होता है, इस परम आलसीकोही अर्थात् उस निष्क्रिय पुरुष- कोही परम सुख मिलता है, अन्य किसीकोही नहीं॥४॥