पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/१२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ अष्टावक्रगीता।

अन्वयः-यस्य मोक्षे अपि अभिमानः तथा देहे अपि ममता असौ न च ज्ञानी न वा योगी (किन्तु ) केवलम् दुःखभाक् १०

जिस पुरुषको ऐसा अभिमान है कि, मैं मुक्त हूं, त्यागी हूं, मेरा शरीर उपवास आदि अनेक प्रकारके कष्ट सहने में समर्थ है और जिसका देहके विषे ममत्व है, वह पुरुष न ज्ञानी है, न योगी है किंतु केवल दुःखी है, क्योंकि उसका अभिमान और ममता दूर नहीं हुए हैं ॥१०॥

हरो यापदेष्टा ते हरिः कमलजोऽपि वा।

तथापि न तव स्वास्थ्यं सर्वविस्मरणाहते ॥११॥

अन्वयः-यदि हरः वा हरिः (अथवा ) कमलजः अपि ते उपदेष्टा (स्यात) तथापि सर्वविस्मरणात् ऋते तव स्वास्थ्यम न स्यात् ॥ ११॥

हे शिष्य ! साक्षात् सदाशिव तथा विष्णु भगवान् और ब्रह्माजी ये तीनों महासमर्थभी तेरेको उपदेश करें, तौभी संपूर्ण प्राकृत, अनित्य वस्तुओंकी विस्मृति विना तेरा चित्त शांतिको प्राप्त नहीं होयगा और जीव- न्मुक्तदशाका सुख प्राप्त नहीं होयगा ॥११॥

इति श्रीमदृष्टावक्रमुनिविरचितायां ब्रह्मविद्यायां भाषाटीकया सहितं विशेषोपदेशं नाम षोडशं प्रकरणं समाप्तम् ॥ १६॥