पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/१४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषाटीकासहिता। १२३

कहां ? तथा मुक्तपना कहां ? क्योंकि वह तो ब्रह्मस्वरूप हो जाता है ॥१४॥

येन विश्वमिदं दृष्टं स नास्तीति करोतु वै।

निर्वासनः किं कुरुते पश्यन्नपि न पश्यति॥१९॥

अन्वयः-येन इदम् विश्वम् दृष्टम् सः वै न अस्ति, इति करोतु (यः) पश्यन् अपि न पश्यति (सः) निर्वासनः (सन् ) किम् कुरुते ॥ १५॥

जिसने यह घटादि विश्व देखा है, वह कदाचित् घटादि विश्व नहीं है ऐसा जाने, परंतु जो देखता हुआभी नहीं देखता है वह वासनारहित होकर क्या करे ? अर्थात् कुछभी नहीं अर्थात् जिसको वासनाओंका संस्कारही नहीं है वह त्यागही क्या करे ॥१५॥

येन दृष्टं परं ब्रह्म सोऽहं ब्रह्मेति चिन्तयेत् ।

किं चिन्तयति निश्चिन्तो द्वितीयं योन पश्यति॥ १६॥

अन्वयः-येन परम ब्रह्म दृष्टम् सः अहं 'ब्रह्म' इति चिन्तयेत्, यः (तु ) द्वितीयम् न पश्यति ( सः ) निश्चिन्तः ( सन् ) किम् चिन्तयति ॥ १६ ॥

जो पुरुष परब्रह्मको देखे, वह 'मैं ब्रह्म हूं' ऐसा चिंतन करे और जो द्वितीयको देखताही नहीं है, वह निश्चिन्त