पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/१५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२ अष्टावक्रगीता।

निर्व्यातुं चेष्टितुं वापि यच्चित्तं न प्रवर्तते ।

निनिमित्तमिदं किन्तु निर्ध्यायति विचेष्टते ॥३१॥

अन्वयः-यच्चित्तम् निर्ध्यातुम् अपि वा चेष्टितुम् न प्रवर्त्तते किन्तु इदम् निर्निमित्तम् निया॑यति विचेष्टते ॥ ३१ ॥

जिस ज्ञानीका चित्त कियारहित होकर स्थित होनेको अथवा संकल्प विकल्पादिरूप चेष्टा करनेको प्रवृत्त नहीं होता है, परंतु ज्ञानीका चित्त निमित्त कहिये संकल्पविकल्परहित होकर आत्मस्वरूपके विर्षे निश्चल स्थित होता है तथा अनेक प्रकारकी संकल्पविकल्परूप चेष्टाभी करता है ॥३१॥

तत्त्वं यथार्थमाकण्यं मन्दः प्राप्नोति मूढताम् ।

अथवा याति संकोचममूढः कोऽपि मूढवत् ॥३२॥

अन्वयः-मन्दः यथार्थम् तत्त्वम् आकर्ण्य मूढताम् प्राप्नोति अथवा संकोचम् आयाति कः अपि अमूढः ( अपि ) मूढवत् (भवति ) ॥ ३२ ॥

कोई अज्ञानी श्रुतिसे यथार्थतत्व ( तत् और त्वम् पदार्थके कल्पित भेद ) को श्रवण करके असंभावना और विपरीत भावनाओंके द्वारा अर्थात् संशय और