पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/१६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९० अष्टावकगीता।

विषयद्वीपिनो वीक्ष्य चकिताःशरणार्थिनः ।

विशन्ति झटिति कोडं निरोधैकाग्रसिद्धये॥४५॥

अन्वयः-विषयद्वीपिनः वीक्ष्य चकिताः शरणार्थिनः ( मूढाः) निरोधैकाग्रसिद्धये झटिति क्रोडम् विशन्ति ॥ ४५ ॥

विषयरूप व्याघ्रको देखकर भयभीत हुए, रक्षाकी इच्छा करनेवाले अज्ञानी पुरुषही जल्दीसे चित्तका निरोध और एकाग्रताको सिद्धिके अर्थ गुहाके भीतर घुसते हैं, ज्ञानी नहीं घुसते हैं ॥ ४५ ॥

निर्वासनं हरिं दृष्ट्वा तूष्णीं विषयदन्तिनः।

पलायन्तेन शक्तास्ते सेवन्ते कृतचाटवः४६॥

अन्वयः-विषयदन्तिनः निर्वासनम् हरिम् दृष्ट्वा न शक्तः ( सन्तः) तूष्णीम् पलायन्ते ते कृतचाटवः सेवन्ते ॥ ४६ ॥

वासनारहित पुरुषरूप सिंहको देखकर विषयरूपी हस्ती असमर्थ होकर चुपचाप भाग जाते हैं और तिस वासनारहित पुरुषको आकर्षित होकर स्वयं सेवन करते नमुक्तिकारिका धत्ते निःशंको युक्त- मानसः । पश्यन् शृण्वन् स्टशन जिघनश्नन्नास्ते यथासुखम् ॥४७॥