पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/१६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावकगीता। जिन ज्ञानियोंकी कल्पना निवृत्त हो गई है, जो आसक्तिरहित हैं, तथा जिनकी बद्धि अभिमानरहित है वे ज्ञानी पुरुष कभी प्रारब्धानुसार प्राप्त हुए भोगोंसे विलास करते हैं और कभी प्रारब्धानुसार पर्वत और वनोंके विषं विचरते हैं ॥५३॥ श्रोत्रियं देवतां तीर्थमंगनां भूपतिं प्रियम् । दृष्ट्वा सम्पूज्य धीरस्य न कापि हृदि वासना॥५४॥ अन्वयः-श्रोत्रियम् देवताम् तीर्थम् सम्पूज्य (तथा) अङ्गनाम् भूपतिम् प्रियम् दृष्ट्वा धीरस्य हदि का अपि वासना न (जायते)॥५४॥ वेदपाठी ब्राह्मण और देवताकी प्रतिमा तथा तीर्थका पूजन करके और सुन्दर स्त्री राजा और प्रिय पुत्रादिको देखकरभी ज्ञानीके हृदयमें कोई वासना नहीं उत्पन्न होती है ॥५४॥ भृत्यैः पुत्रैः कलत्रैश्च दौहित्रैश्चापि गोत्रजैः। विहस्य धिकृतो योगी न याति विकृति मनाकू॥५५॥ अन्वयः-योगी भृत्यैः पुत्रैः कलत्रैः दौहित्रैः च अपि च गोत्रजैः विहस्य धिकृतः ( अपि) मनाक विकृतिम् न याति ॥ ५५॥