पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/१६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषाटीकासहिता। १५५ सेवक स्त्री पुत्र दौहित्र (धेवते ) और अन्य गोत्रके पुरुषभी यदि योगीका उपहास करें या धिकार देवें तो उसका मन किंचिन्मात्रभी क्षोभको नहीं प्राप्त होता है, क्योंकि उस ज्ञानीका मोह दूर हो जाता है ॥ ५९॥ सन्तुष्टोऽपि न सन्तुष्टः खिन्नोऽपि न । च खिद्यते । तस्याश्चर्यदशां तां तां ताशा एव जानते॥५६॥ अन्वयः-(योगी) सन्तुष्टः अपि सन्तुष्टः न ( भवति); खिन्नः अपि च न खिद्यते; तस्य तां तां तादृशाम् आश्चर्यदशाम्. तादृशाः एव जानते ॥५६॥ ज्ञानी लोकदृष्टिसे संतोषयुक्त दीखता हुआभी संतोषयुक्त नहीं होता है और लोकदृष्टि से खिन्न दखिता हुआभी खिन्न नहीं होता है, ज्ञानीकी इस प्रकारकी दशाको ज्ञानीही जानते हैं ॥१६॥ कर्तव्यतैव संसारो न तां पश्यन्ति सूरयः।शून्याकारा निराकारा निर्मि- कारानिरामयाः॥२७॥ अन्वयः-संसारः कर्तव्यता एव शून्याकाराः निराकाराः निर्विकाराः निरामयाः सूरयः ताम् न पश्यन्ति ॥१७॥ कर्तव्यता कहिये मेरा यह कर्तव्य है इस प्रकारका जो कार्यका संकल्प है सोई संसार है परंतु संपूर्ण विश्वके