पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/१७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६६ अष्टावक्रगीता। । अन्धयः-मन्दः तत् वस्तु श्रुत्वा अपि विमूहताम् न जहाति (अतः मूढः ) यत्नात् बहिः निर्विकल्पः अन्तः विषयलालस: (भवति)॥ ७६ ॥ - जो देहाभिमानी मूढ पुरुष है वह वेदांतशास्त्रके अनेक ग्रंथोंके द्वारा आत्मस्वरूपको सुनकरभी देहा- भिमानको नहीं त्यागता है. यद्यपि अति परिश्रम करके ऊपरसे त्याग दिखाता है परंतु मनमें अनेक विषयवासना रहती है ।। ७६॥ ज्ञानाइलितका यो लोकदृष्टयापि कर्मकृत् । नाप्नोत्यवसरं कर्तुं वक्तुमेव न किञ्चन ।। ७७॥ । अन्वयः-यः ज्ञानात् गलितकर्मा ( सः ) लोकदृष्टया कर्मका अपि किञ्चन कर्तुम् न वक्तुम एव (च) अवसरम् न आमोति॥७७॥ ज्ञानी लोकाचारके अनुसार कर्म करता है परंतु ज्ञानके प्रतापले कर्मफलकी इच्छा नहीं करता है क्योंकि वह केवल आत्मस्वरूपके विर्षे लीन रहता है तिससे उसको कर्म करनेका अथवा कहनेका अवसर नहीं मिलता है ॥ ७॥ कतमःव प्रकाशोवा हान क च न किञ्चन । निर्विकारस्य धीरस्य निरा- तङ्कस्य सर्वदा॥७८॥