पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/१८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावक्रगीता। जिस ज्ञानीकी सर्वत्र आत्मदृष्टि हो जाती है उसको स्वर्ग, नर्क और मुक्ति आदिका भेद नहीं होता है अर्थात् अधिक कहनेसे क्या प्रयोजन है, ज्ञानी पुरुषको किसी प्रकारकाभी भेद नहीं भासता है ॥८॥ नैवं प्रार्थयते लाभं नालाभेनानुशो- चति।धीरस्य शीतलं चित्तममृतेनै- व पूरितम् ॥८॥ अन्वयः-(धीरः) लामम् प्रार्थयते न एवम् अलामेन अनु- शोचति न ( अतः ) धीरस्य चित्तम् अमृतेन पूरितम् शीतलमा एव ( भवति ) ॥ ८१ ॥ जो ज्ञानी है वह लाभकी इच्छा नहीं करता है और लाभ नहीं होते तो शोक नहीं करता है और इस कार- णही धैर्यवान् ज्ञानीका चित्तज्ञानामृतसे परिपूर्ण और इसी कारण शीतल कहिये तापत्रयरहित होता है ॥ ८१॥ नशान्तं स्तौति निष्कामो न दुष्टमपि निन्दति।समदुःखसुखस्तृप्तः किञ्चि- त्कृत्यं न पश्यति ॥ ८२॥ अन्वयः-निष्कामः शान्तम् न स्तौति; दुष्टम् अपि न निन्दति, एसः (सन ) समदुःखसुखः (भवति ) ( निष्कामत्वात ) किश्चित् कृत्यम् न पश्यति ॥८२॥. . .