पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/१८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४ अष्टावक्रगीता। आत्मविश्रान्तितृप्तेन निराशेन गता- तिना । अन्तर्यदनुभूयेत तत्कथं कस्य कथ्यते॥९३॥ अन्वयः-आत्मविश्रान्तितृप्तेन निराशेन गतातिना (ज्ञानिना) अन्तः यत् अनुभूयेत, तत् कथम् कस्य कथ्यते ॥ ९३ ॥ ...। जो पुरुष आत्मस्वरूपके विषे विश्रामरूपअमृतका पान करके तृप्त हुआ है और आशामात्र निवृत्त हो गई है तथा जिसके भीतरकी पीडा शांत हो गई है ऐसा ज्ञानी अपने अंतःकरणके विषं जो अनुभव करता है, उसको प्राणी किस प्रकार कह सकता है और उस अनु- भवको किसको कहां जाय ? क्योंकि इसका आधिकारी दुर्लभ है ॥ ९३॥ सुप्तोऽपिन सुषुप्तौ च स्वप्नेऽपि शाय- तो नच। जागरेऽपि न जागति धीर- स्तृप्तःपदे पदे ॥९॥ अन्वयः-पदे पदे तृप्तः धीः सुषुमो भी च न सुप्ता, स्वप्ने अपि च न शयितः, जागरे अपि न जागति ॥ ९४ ॥ ज्ञानीकी सुषुप्ति अवस्था दीखती है परंतु ज्ञानी सुषुप्तिके वशीभूत नहीं होता है, स्वप्नावस्था भासती है परंतु ज्ञानी शयन नहीं करता है किंतु साक्षीरूप रहता