पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/१८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषाटीकासहिता। १७६ हे और जाग्रदअवस्था भासती है परंतु ज्ञानी जाग्रद- वस्थाके विकारोंसे अलग रहता है क्योंकि यह तो न अवस्था बुद्धिकी है और जो बुद्धिसे पर है और आत्मा- नंदसे तृप्त है ॥ ९४॥ ज्ञः सचिन्तोऽपि निश्चिन्तः सेंद्रियो- ऽपि निरिन्द्रियः। सुबुद्धिरपि निर्बुद्धिः साहङ्कारोऽनहंकृती॥९५॥ अन्वयः-ज्ञः सचिन्तःअपि निश्चिन्तः ( भवति ), सेन्द्रियः अपि निरिन्द्रियः ( भात ); सुबुद्धिः अपि निद्धिः ( भवति ); साहंकारः अपि निरहंकृतिः (भवात) ॥ ९५ ॥ ज्ञानीको चिंता है ऐसा लोकोंके देखने में आता है परंतु ज्ञानी निश्चित होता है, ज्ञानी इंद्रियोंतहित दीखता है परंतु वास्तवमें ज्ञान इंद्रियरहित होता है, व्यवहारमें ज्ञानी चतुरबुद्धिवाला दीखता है, परंतु बानी बुद्धिरहित होता है और ज्ञानी अहंकारयुक्तसा दीखता है परंतु ज्ञानीको अहंकारका लेशभी नहीं होता है ॥ २५ ॥ न सुखीन च वा दुःखी न विरक्तो न सङ्गवान्। न मुमुक्षुने वा मुक्तो न किञ्चिन्नच किञ्चन॥ २६॥ - अन्वयः- ( ज्ञानी ) न सुखी; वा न च दुःखी; न विरक्तः, न सङ्गवान् न मुमुक्षु वा न मुक्तः, न किञ्चित् न च किञ्चन ॥१६॥