पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/१९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८० अष्टावक्रगीता। अन्वयः-नित्यम् स्वमहिनि स्थितस्य मे भूतम् क वा भविष्यत् क, अपि वा वर्तमानम् क, देशः क ( अन्यत् ) च वा क॥ ३ ॥ नित्य आत्मस्वरूपके विषं स्थित जो मैं तिस मुझे भूतकाल कहां है, भविष्यत् काल कहाँ है, वर्तमानकाल कहां है, देश कहां है तथा अन्य वस्तु कहां है ?॥३॥ व चात्मा क चवानात्मा क शुभका- शुभं तथा । कचिन्ताक चवाचिन्ता स्वमहिम्निस्थितस्य मे॥४॥ अन्वयः-स्वमहिन्नि स्थितस्य मे आत्मा क बा अनात्मा च क; शुभम् क तथा अशुभम् क. चिन्ता कवा अचिन्ता च व ॥ ४ ॥ आत्मस्वरूपके विषं स्थित जो मैं तिस मुझे आत्मा, अनात्मा, शुभ, अशुभ, चिंता और अचिंता यह नाना प्रकार भेद नहीं भासता है ॥४॥ कस्वप्नःक्क सुषुप्तिा क च जागरणं तथा।व तुरीयं भयं वापि स्वमहिम्नि स्थितस्य मे॥५॥ अन्वयः-स्वमहिम्न स्थितस्य मे स्वप्नः व वा सुषुप्तिः च क, तथा जागरणम् क्व, तुरीयम् अपि वा भयम् व ॥५॥ आत्मस्वरूपके विषं स्थित जो मैं तिस मेरी स्वप्ना- वस्था नहीं होती है, सुषुप्ति अवस्था नहीं है तथा जायत्