पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/१९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावक्रगीता। इसी कारण मुझे कोई लोकिक कार्यभी कर्तव्य नहीं है। में पूर्णात्मा हूं, इस कारण मेरा लय वा समाधि नहीं होती है ॥७॥ अलं त्रिवर्गकथया योगस्य कथया- प्यलम् । अलं विज्ञानकथया विश्रा- न्तस्य ममात्मनि ॥८॥ अन्वयः-आत्मनि विश्रान्तस्य मम त्रिवर्गकथया योगस्य कथया अलम् विज्ञानकथया अपि अलम् ॥ ८॥ आत्माके विर्षे विश्रामको प्राप्त हुआ जो मैं तिसमझे धर्म, अर्थ, कामरूप त्रिवर्गकी चर्चासे कुछ प्रयोजन नहीं है, योगकी चर्चा करके कुछ प्रयोजन नहीं है, तथा ज्ञानकी चर्चा करनेसेभी कुछ प्रयोजन नहीं है ॥ ८॥ इति श्रीमदष्टावक्रमुनिकृतायां ब्रह्मविद्यायां भाषाटीकया सहितकोनविंशतिकं प्रकरणं समाप्तम् ॥ १९॥ अथ विंशतिकं प्रकरणम् २०. क भूतानि व देहो वा केन्द्रियाणि क वा मनः । क शून्यं क च नैराश्यं मत्स्वरूपे निरञ्जने॥१॥