पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/१९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८४ अष्टावक्रगीता। -- अन्वयः-(मयि ) विद्या व वा विद्या च क्व, अहम् क्व इदम् क्क वा मम क्व, बन्धः क्व वा मोक्षः च क्व, स्वरूपस्य रूपिता व ॥३॥ अहंकाररहित जो मैं हूं तिस मेरे विषं विद्या अविद्या मैं हूं, मेरा है, यह है इत्यादि आभिमानके धर्म नहीं है तथा वस्तुका ज्ञान मेरे विर्षे नहीं है और बंध मोक्ष मेरे नहीं होते हैं, मेरा रूपभी नहीं है, क्योंकि मै चैतन्य मात्र हूं॥३॥का क प्रारब्धानि कर्माणि जीवन्मुक्तिरपि कवा । क तद्विदेहकैवल्यं निर्विशे- षस्य सर्वदा॥४॥ अन्वयः-सर्वदा निर्विशेषस्य ( मे ) प्रारब्धानि कर्माणि क्व, वा जीवन्मुक्तिः अपि क्व, तद्विदेहकैवल्यम् क्व ॥ ४॥ सर्वदा निर्विशेष स्वरूप जो मैं तिस मेरे प्रारब्धकर्म नहीं होता है और जीवन्मुक्ति अवस्था तथा विदेहमुक्तिभी नहीं है क्योंकि मैं सर्वधर्मरहित हूं॥४॥ व कर्ता क्व च वा भोक्ता निष्किंयं ग. स्फुरणं व वा। वापरोक्षं फलं वाक निःस्वभावस्य मे सदा ॥५॥ अन्वयः-सदा निःस्वभावस्य मे कर्ता व वा भोक्ता व वा निष्क्रियम् स्फुरणम् क्व, अपरोक्षम् व वा फलम् क्व ॥ ५ ॥