पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/१९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषाटीकासहिता। १८७ अन्वयः-सदा निर्विमर्शस्य मे एषः व्यवहारः क्व वा सा परमार्थता च क्व, सुखं च क्व वा दुःखं च क्व ॥ १० ॥ में सदा संकल्पविकल्परहित आत्मस्वरूप हूं, इस कारण मेरे विषे व्यवहारावस्था नहीं है, परमार्थावस्था नहीं है और सुख नहीं है तथा दुःखभी नहीं है ॥१०॥ क्वमायाक च संसारःव प्रीतिर्विरतिः कवा। क जीवः क्व च तद्ब्रह्म सर्वदा विमलस्य मे ॥११॥ अन्वयः-सर्वदा विमलस्य मे माया व संसारः च क्व प्रीतिः कवा विरतिः क जीवः क्व तत् ब्रह्म च क्व ॥ ११ ॥ मैं सदा शुद्ध उपाधिरहित आत्मस्वरूप हूं, इस कारण मेरे विषे माया नहीं है, संसार नहीं है, प्रीति नहीं है, वैराग्य नहीं है, जीवभाव नहीं है तथा ब्रह्मभावभी नहीं है ॥ ११॥ क प्रवृत्तिनिवृत्तिा क मुक्तिः क च बन्धनम् । कूटस्थनिविभागस्य स्व- स्थस्य मम सर्वदा ॥ १२॥ अन्वयः-कूटस्थनिर्विभागस्य सदा स्वस्थस्य मम प्रवृत्तिः क. वा निवृत्तिः क, मुक्तिः क, बन्धनम् च क्व ॥ १२ ॥ निर्विकार भेदरहित कूटस्थ और सर्वदा स्वस्थ आ-