पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/२००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावक्रगीता। त्मस्वरूप जो मैं हूं तिस मेरे विषे प्रवृत्ति नहीं है, मुक्ति नहीं है तथा बंधनभी नहीं है ॥ १२॥ कोपदेशःव वा शास्त्रं क शिष्यः कं च वा गुरुः।क चास्ति पुरुषार्थो वा निरु- पाधेः शिवस्य मे ॥ १३ ॥ अन्वयः-निरुपाधेः शिवस्य मे उपदेशः क्व वा शास्त्रं व शिष्यः क्व वा गुरुः क्व वा पुरुषार्थः क्व च अस्ति ॥ १३ ॥ उपाधिशून्य नित्यानंदस्वरूप जो मैं हूं तिस मेरे अर्थ उपदेश नहीं है, शास्त्र नहीं है, शिष्य नहीं है, गुरु नहीं है तथा परम पुरुषार्थ जो मोक्ष सोभी नहीं है ॥१३॥ क चास्ति क च वा नास्ति क्वास्ति चैकं क च द्वयम् । बहुनात्र किमुक्तेन किञ्चिन्नोत्तिष्ठते मम ॥ १४॥ अन्वयः-( मम ) अस्ति च क, वा न अस्ति च क्व, एक च के अस्ति, द्वयं च क्व, इह बहुना उक्तेन किम्, मम किश्चित् न उत्तिष्ठते ॥ १४ ॥ मैं आत्मस्वरूपहूं इस कारण मेरे विषं अस्तिपना नहीं है, नास्तिपना नहीं है, एकपना नहीं है, द्वैतपना नहीं है इस प्रकार कल्पित पदार्थोकी वार्ता करोडों वर्षा- पर्यंत कहूं तबभी हार नहीं मिल सकता, इस कारण संक्षे-