पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/२०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषाटीकासहिता। १८९ पसे कहता हूं कि, मेरे विषे किसी कल्पनाकाभी आभास नहीं होता है, क्योंकि मैं एकरस चेतनस्वरूपहूं ॥१४॥ इति श्रीमदष्टावक्रमुनिविरचितायां ब्रह्मविद्यायां भाषा- टीकासहितं विशतिकं प्रकरणं समाप्तम् ॥२०॥ अथैकविंशतिकं प्रकरणम् २१ । विंशतिश्चोपदेशे स्युःश्लोकाश्च पञ्च- विंशतिः। सत्यात्मानुभवोल्लासे उप- देशे चतुर्दश॥१॥ अन्वयः-उपदेशे विंशतिः च स्युः । सत्यात्मानुभवोल्लासे च पञ्चविंशतिः । उपदेशे चतुर्दश ॥ १॥ । अब ग्रंथकर्ताने इस प्रकरणमें ग्रंथकी श्लोकसंख्या और विषय दिखाये हैं। गुरूपदेशनामक प्रथम प्रकर- णमें २० श्लोक हैं शिष्यानुभवनामक द्वितीय प्रकरणमें २५ श्लोक हैं आक्षेपोपदेशनामकं तृतीय प्रकरणमें १४ श्लोक हैं ॥१॥ षडल्लासे लये चैवोपदेशे च चतु- श्चतुः । पञ्चकं स्यादनुभवे बन्धमोक्षे चतुष्ककम् ॥२॥