पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/२०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषाटीकासहिता। अन्वयः-तत्त्वोपदेशे विंशत् । ज्ञानोपदेशके च दश । तत्त्वस्व- रूपके च विंशत् । शमे च शतकम् भवेत् ॥ ४॥ तत्वोपदेशनामक पंचदशप्रकरणमें २० श्लोक हैं। ज्ञानोपदेशनामक षोडश प्रकरणमें १० श्लोक हैं। तत्व- स्वरूपनामक सप्तदश प्रकरणमें २० श्लोक हैं। शमनामक अष्टादशप्रकरणमें १०० श्लोक हैं ॥४॥ अष्टकं चात्मविश्रान्तौ जीवन्मुक्ती चतुर्दश । षट् संख्याक्रमविज्ञाने ग्र- न्थेकात्म्यं ततः परम् ॥५॥ विशक- मितैः खण्डैः श्लोकैरात्मानिमध्यखैः। अवधूतानुभूतेश्च श्लोकाः संख्याक्रमा अमी॥६॥ अन्वयः-आत्मविश्रान्तौ च अष्टकम् । जीवन्मुक्ती चतुर्दश । संख्याः क्रमविज्ञाने पट् । ततः परम् आत्माग्निमध्यखैः श्लोकः विंशत्येकमितैः खण्डैः ग्रन्थैकात्म्यम् ( भवति ) । अमी श्लोकाः अवधूतानुभूतेः संख्याक्रमाः ( कथिताः ) ॥ ५॥ ६ ॥ आत्मविश्रान्तिनामक उन्नीसवें प्रकरणमें ८ श्लोक हैं। जीवन्मुक्तिनामक विंशतिक प्रकरणमें १४ श्लोक हैं। और संख्याकमविज्ञाननामक एकविंशतिक प्रकरणमें ६ श्लाक हैं और संपूर्णग्रंथमें इक्कीस प्रकरण और ३०३ श्लोक हैं। इस प्रकार अवधूतका अनुभवरूपजो" अष्टा-