पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषाटीकासहिता। ३५

इसी प्रकार मेरा और जगत्का संबंध है अर्थात् मेरा सबसे संबंध हैभी और नहींभो है, इस कारण आश्चर्य- रूप जो मैं तिस मेरे अर्थ नमस्कार है ॥ १४॥

ज्ञानज्ञेयंतथाज्ञातात्रितयं नास्तिवास्तवम्।

अज्ञानाद्भातियत्रेदंसोऽहमस्मिनिरञ्जनः १५

अन्वयः-ज्ञानम ज्ञेयम् तथा ज्ञाता (इदम् ) त्रितयम् वास्तवम् न अस्ति यत्र इदम् अज्ञानात् भाति सः अहम् निरञ्जनः अस्मि॥१५॥

त्रिपुटीरूप जगत् तो सत्यसा प्रतीत होता है फिर जगत्का और आत्माका मिथ्या संबंध किस प्रकार कहा, इस शिष्यको शंकाका गुरु समाधान करते हैं कि, ज्ञान ज्ञेय तथा ज्ञाता इन तीनोंका इकट्ठा नाम "त्रिपुटी" है, वह त्रिपुटी वास्तविक अर्थात् सत्य नहीं है, तिस त्रिपुटीका जिस मेरे ( आत्माके ) वि मिथ्या संबंध अर्थात् अज्ञानसे प्रतीत है, वह मैं अर्थात् आत्मा तो निरंजन कहिये संपूर्ण प्रपंचसे रहित हूं ॥१५॥

द्वैतमूलमहोदुःखंनान्यत्तस्यास्तिभेषजम् ।

दृश्यमेतन्मृषासमेकोऽहंचिद्रसोऽमलः १६

अन्वयः-अहो ( निरञ्जनस्य अपि आत्मनः ) द्वैतमूलम् दुःखम् (भवति ) तस्य भेषजम् एतत् दृश्यम् सर्वम् मृषा अहम् एकः अमल: चिद्रसः ( इति बोवात् ) अन्यत् न अस्ति ॥ १६॥