पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषाटीकासहिता। ४३

अब संपूर्ण प्रपंचको मिथ्या जानकर कहते हैं कि, आश्चर्य है कि, निष्क्रिय निर्विकार मुझ चैतन्यसमुद्रके विषे अविद्याकामकर्मरूप स्वभावसे जीवरूपी तरंग उत्पन्न होते हैं और परस्पर शत्रुभावसे ताडन करते हैं और कोई मित्रभावसे परस्पर क्रीडा करते हैं और अविद्याकाम कर्मके नाश होनेपर मेरे विलीन हो जाते हैं अर्थात् जीवरूपी तरंग अविद्या बंधनसे उत्पन्न होते हैं, वास्तवमें चिद्रूप हैं जिस प्रकार घटाकाश महाकाशमें लीन हो जाता है, तिस प्रकार मेरे विषे संपूर्ण जीव लीन हो जाते हैं, वही ज्ञान है ॥२५॥

इति श्रीमदष्टावक्रमुनिविरचितायां ब्रह्मविद्यायां सान्वयभाषाटीकया सहितं शिष्येणोक्तमा- त्मानुभवोल्लासपञ्चपञ्चविशतिकं नाम द्वितीयं प्रकरणं समाप्तम् ॥२॥

अथ तृतीयं प्रकरणम् ३.

अविनाशिनमात्मानमेकं विज्ञाय तत्त्वतः।

तवात्मज्ञस्यधीरस्यकथमर्थार्जने रतिः॥१॥

अन्वयः-हे शिष्य ! अविनाशिनम् एकम् आत्मानम् विज्ञाय तत्त्वतः आत्मज्ञस्य धीरस्य तव अर्थार्जने रतिः कथम् (लक्ष्यते)॥१॥