पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषाटीकासहिता। 67

अन्वयः हे ब्रह्मन् ! हेयोपादेयविरहात् एवम् हविषादयोः अभावात् अद्य अहम् एवम् एव आस्थितः ( अस्मि ) ॥४॥

शिष्य कहता है कि, हे गुरो ! मैं तो पूर्णस्वरूप हूं इस कारण किसका त्याग करूं ? और किसका ग्रहण करूं? अर्थात् न मेरेको कुछ त्यागने योग्य है और न कुछ ग्रहण करने योग्य है, इसी प्रकार मेरेको किसी प्रकारका हर्ष शोकभी नहीं है, मैं तो इस समय केवल अत्मस्वरुपके विषं स्थित हूँ॥४॥

आश्रमानाश्रमं ध्यानं चित्तस्वीकृतवर्जनम्।

विकल्पममवीक्ष्यतैरेवमेवाहमास्थितः॥५॥

अन्वयः-आश्रमानाश्रमम् ध्यानम् चित्तस्वीकृतवर्जनम् एतैः एव मम विकल्पम् वीक्ष्य अहम् एवम् एव आस्थितः (अस्मि)॥५॥

मैं मन और बुद्धिसे परे हूं, इस कारण मेरे विर्षे वर्णाश्रमके विषे विहित ध्यान कर्म और संकल्प, विकल्प नहीं हैं, मैं सबका साक्षी हूं ऐसा विचार कर आत्मस्व- रूपके विषं स्थित हूं ॥५॥

कर्मानुष्ठानमज्ञानाद्यथैवोपरमस्तथा।

बुद्धासम्यगिदंतत्त्वमेवमेवाहमास्थितः॥६॥

अन्वयः-यथा अज्ञानात् कर्मानुष्ठानम् तथा एव उपरमः (भवति ), इदम् तत्त्वम् सम्यक बुद्धा अहम् एवम् एव आस्थितः (अस्मि)॥६॥