पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/३२

एतत् पृष्ठम् परिष्कृतम् अस्ति
महामात्यवत्सराजविरचितरूपकसङ्ग्रहे
कर्परचरितभाणः
-------------


दास्येऽहं परिरम्भणानि कितव  ! घूते जितानि त्वया
 भिथ्यौत्सुक्यमिदं यतः शातमहोरात्रास्तदीयाऽवधिः ।
इत्युक्तः शिवया निशादिवसकृज्ज्योतिर्मयाक्षिद्वय-
 द्रागुन्मेपनिमेषकोटिघटनव्यग्रो हरः पातु यः ॥ १ ॥

अपि च --
स्मेराः काक्षशतैर्निवार्य निभृतं चातुर्यधुर्याः सखीः
 सारिं सारयतो मृपा गपगयतः स्थानान्यतिक्रामतः ।
कण्ठाक्ष्लेषपणे दुरोदरविधौ चन्द्रार्द्धचूडामणे-
 र्देवीं वञ्चयतो जयन्ति गहनच्छ्द्मक्रमाः केलयः॥ २ ॥

( नान्द्यन्ते )

 सूत्रधारः-(सहर्षम्) अये ! अद्य किल नीलकण्ठयात्रामहोत्सवसमागतैर्विदग्धसामाजिकैः कालञ्जरपतेर्महाराजश्रीपरमर्द्दिदेवस्यामात्येन कविना वत्सराजेन विरचितं कर्पूरच्चरिताभिधानं भाणमभिनेतुमादिष्टोऽस्मि । यस्यैकपात्रप्रयोज्यस्याभिनये सुशिक्षितो मे कनीयान् भ्राता | पूर्वरङ्गमङ्गलमात्र एव ममोपयोगः । ( दिशोऽवलोक्य सहर्पम्) अये !प्राप्त एवायमभिनयोचितः स्वभावसुभगो विभातसमयः । सम्प्रति हि -----

दम्पत्योः स्मरसङ्गरव्यतिकरे प्रारव्धसाहायक-
 क्रीडाजागरणोत्सवेन रजनिप्रत्यन्तमासेदुपः ।
सिञ्जानैर्नृपवेश्मनिर्गतचलद्वाराद्वाराङ्गनानृपुरैः
 प्रत्यूषेऽपि न दीयते रतिपतेर्निद्रावकाशो मनाक् ॥ ३ ॥

अपि च-
 आच्छिद्य सद्यः प्रतिनायकस्य
  चन्द्रस्य मन्दप्रतिभस्य लक्ष्मीम् ।