पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
वन्सराजप्रणीतरुपकसङ्ग्रहे


तां शम्भलीं रात्रिमपास्य दूरे
 धूर्तो रविघौ गणिकामुपैति ॥ ४ ॥

 ( आकाशे कर्णे दत्वा ) मार्प  ! किमात्थ ? । आः किमेदं अणुचिदं मन्तीअदि । कहिं सुरासुरमहणिप्यमाणपाअफंसो भअवं सृरो । कहिं माआवंचिदसअलभुअणो धुत्तज[१]णो ।

 ( समयम्) अलमलमुच्चैःकारमालापेन। किं न श्रुतं त्वया----

दिवा निरीक्ष्य वक्तव्यं रात्रौ नैव च नैव च ॥
सञ्चरन्ति महाधूर्त्त वटे वररुचिर्यथा ॥ ५ ॥

 किमात्थ ?। किं मं भाएसि ! णत्थि मे धुत्तादो भ[२]अं ।

( नेपथ्ये )

 आः क्षुद्र मिध्यागरिष्ट ! तिष्ठ तिष्ठ ।

उत्सङ्गे सिन्धुभर्तुर्वसति मधुरिपुर्गाढमाक्ष्लिप्य लक्ष्मी-
 मध्यास्ते वित्तनाथो निधिनियहमुपादाय कैलासशैलम् ।
शक्रः कल्पद्रुमादीन्कनकशिकहरिणोऽधीत्यकासु न्यधासी-
 भ्हृर्तेभ्यस्रासमित्थं दधति दिविपदो मानवाः के वराफाः ॥६ ॥

 सूत्र०-( स्तुत्वा ) अये ! कर्पूरको नाम धूर्तोऽयमितः फ्रुद्धोऽभ्युपैति । तन्नेह युज्यते स्थातुम् ।

( इनि नेिष्क्रान्तः )

प्रस्तावना


( तत प्रशिाति कर्पूरकः. )

 कर्पूरकः-(सक्रोधम्) अपि च । रे मार्य  ! भकललोककामदुघां मापायिद्यां दूष्यतः कथं न यिदीर्णं रसनया भवतः? पश्य रे पश्य !

फथमकृत रघूणांमग्रणीर्वालिभङ्गं
 कथमग्मदल्यामग्नितुल्यां बिडौजाः।
घलिदमनकार्षीगनपाणिः कथं या
 न भयति यदि माया निष्पिधानं पिधानम् ॥ ७॥


  1. आः xxxxxxxxx xxxxx xxx xxxxxxxxxx xxxx xxxx xxxxxxxxxx xxxxxx
  2. xxxxx xxx xxxxxxxx xxxxxx xxxxxx