पुटपरिशीलयितुं काचित् समस्या अस्ति

प्रथमप्रपाठके प्रथमः खण्डः.


धर्मा॑य स्वाहा॑ । अध॑र्माय स्वाहा॑। अ॒द्भ्यस् स्वाहा॑ । ओ॒ष॒धि॒व॒न॒स्प॒तिभ्य॒स् स्वाहा॑। र॒क्षो॒दे॒व॒ज॒नेभ्य॒स् स्वाहा॑ । गृह्य॑भ्य॒स् स्वाहा॑। अ॒व॒साने॑भ्यस् स्वाहा॑ । अ॒व॒सान॑पतिभ्य॒स् स्वाहा॑ । स॒र्व॒भू॒तेभ्य॒स् स्वाहा॑ । काम॑य॒ स्वाहा॑ । अ॒न्तरि॑क्षाय॒ स्वाहा॑ । यदेज॑ति जग॑ति यच्च॒ चेष्ट॑ति नाम्नो॑ भा॒गोऽयं नाम्ने॒ स्वाहा॑। पृ॒थि॒व्यै स्वाहा॑। अ॒न्तरि॑क्षाय॒ स्वाहा॑। दि॒वे स्वाहा॑ । सूर्या॑य॒ स्वाहा॑ । च॒न्द्रम॑से॒ स्वाहा॑ । नक्ष॑त्रेभ्य॒स् स्वाहा॑ । इन्द्रा॑य॒ स्वाहा॑ । बृह॒स्पत॑ये॒ स्वाहा॑ । प्र॒जाप॑तये॒ स्वाहा॑ । ब्रह्म॑णे॒ स्वाहा॑। स्व॒धा पि॒तृभ्य॒स् स्वाहा॑। नमो॑ रु॒द्राय॑ पशु॒पत॑ये॒ स्वाहा॑। ये भू॒ताः प्र॒चर॑न्ति दिवा॒ नक्तं॒ बलि॑मि॒च्छन्तो॑ वि॒तुद॑स्य॒


अथ बलिहरणमन्त्राः । धर्माधर्मौ प्रसिद्धौ, आपश्च । एवमोषधिवनस्पतयञ्च । अत्र तत्तदधिष्ठात्र्यो देवता गृह्यन्ते । रक्षोदेवजनेभ्यः । रक्षसां देवानां च ये जनाः परिचारकाः तेभ्यः । गृह्याभ्यः गृहे भवाः गृहाः देवताः, वास्तुविद्याप्रसिद्धाः, ताभ्यः । अवसानेभ्यः अवसानं गृहम्, अवयवापेक्षं बहुवचनम् । तत्तदधिष्ठानेभ्यो देवताभ्यः । अवसानपतिभ्यः अवसानरक्षितृभ्यः । सर्वभूतेभ्यस्स्वाहा । सर्वाणि च तानि भूतानि च तेभ्यः । कामाय । कामः प्रसिद्धः । एवमन्तरिक्षमपि । यदेजति येनापिधीयते द्वारं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१५&oldid=214079" इत्यस्माद् प्रतिप्राप्तम्