एतत् पृष्ठम् परिष्कृतम् अस्ति

४ गणरत्रमहोदधौ


अग्निरिहास्ति धूमो हि दृश्यते ॥ यो हि दीर्घासिताक्षस्येत्यादौ पादपूरणवि-. शेषावधारणादावपि ॥ है । इति सम्बोधने । है देवदत्त ! ॥ श्लाघाविस्मैय- योरपि ॥ स्वधा । स्वाहा । इति पितृदेवतासम्प्रदानयोः । स्वधा पितृभ्यः । स्वाहाग्नये ॥ रै । इत्यनादरदानयोः । त्वं ह रै किं करिष्यसि ॥ रै करोति । दानं ददातीत्यर्थः ॥ वै । इति पादपूरणे । यो वै युवाप्यधीयानस्तं देवाः स्थविरं विदुः ॥ बृहस्यतिर्वै देवानां पुरोहित इति विशेषेऽपि ॥ यदि । इति पक्षान्तरे । यदि शमः किं तपसेति (१) ॥ यदुत । इति वाक्यार्थनिर्देशे । स त्वया वाच्यो यदुतेहागभ्यताम् ॥ नूनमिति तर्कनिश्चययोः । नूनं शरत्‌ प्रफुल्ला हि काशाः ॥ नूनं सा तव प्रियेति ॥ उत्प्रेक्षायामपि ॥ नहि कमिति निधे- धे । अस्ति ते किञ्चित् । न हि कमिति ॥ उताहो । इति वितर्के । गौरयमुताहो गवय इति ॥ हा । इति विस्मयविषादशुग्जुगुप्सार्त्तिषु । हा लब्धं पाटलि- पुत्रम् ॥ कन्यान्तःपुरमेव हा प्रविशसि कृद्धो मुनिर्भार्गवः ॥ हा प्रिये जान- कि ! ॥ हा देवदत्त ! ॥ हा हतोऽस्मि मन्दभाग्यः ॥ ही । इति विस्मयविषा- दयोः । हत विधिललितानां ही विचित्रो विपाकः ॥ शतकृत्वोऽप्यधीयाना ही न विद्मो जरा वयम् ॥ हे । इति सम्बोधने । हे देवदत्तेति ॥ श्लाघावि- स्मययोरपि ॥ किमुत । इति किं पुनरर्थेऽतिशये पक्षान्तरे च ॥ प्राकृतोपि पुमान्नावमन्तव्यः किमुत राजेति । किमुत ब्रह्मविन्नेमिः ।। किमुत रज्जुः किमुत सर्पः । यदि नाम । इति प्रकृतान्यथात्वे । विप्रोऽसि यदि नाम मूर्खः ॥ कथं नाम । इत्याश्चर्यार्थ इति केचित् ।

महावाताहतिभ्रान्तमेघमालातिपेलवैः ।

कथं नाम महात्मानो ह्रियन्ते विषयारिभिः ॥

इव । इतीषदर्थोपमोत्प्रेक्षावाक्यालङ्कारेषु। कडार इवायम् । चन्द्र इव सुखम् । लिम्पतीव तमोऽङ्गानि । कथमिवैतद्भविष्यति ॥ तु । इति विशेषावधारणपू- जाव्यावृत्तिपादपूरणाप्यर्थहेतुषु । मिष्टं पयो मिष्टतरं तु दुग्धम् । आत्माद- यस्तु प्रमेयम् । यद्वा । भीमस्तु पाण्डवानां रौद्रः । यस्तु माणवको भुङ्क्ते । त्वं किं करिष्यसि । आख्यास्यामि तु ते ॥


(१) यदि वेत्यपि । यदिवा स्युर्बहूऽन्यपि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Ganaratnamahodadhi.pdf/१०&oldid=156560" इत्यस्माद् प्रतिप्राप्तम्