पुटपरिशीलयितुं काचित् समस्या अस्ति

अथ गणानां सूचीपत्रम्‌ ॥

प्रथमाध्यायः ।।

चादिस्वरादी ४ कस्कादिः १८ अहरादिपत्यादी २० सर्वादिः २१ त्यदादिः २४ यस्कादिः २५ उपकादिः २८ तिकतिकवादिः ३२ गोपवनादिः ३५ क्रौड्यादिः ३६ अजादिः ३८ स्वस्रादिः ४२ क्रोडादिः ४३ गौरादिः ४४ शोणादिः ५२ कुण्डादिपात्रादी ५४ लोहितादिः ५९ यदादिः ६१

द्वितीयाध्यायः ॥ अर्द्धर्चादिः ६३ राजदन्तादिः ७८ कडारादिः ८९ आहिताग्न्यादिः ९० तिष्ठद्ग्वादिः ९३ ऊर्यादिः ९६ साक्षादादिः ९८ याजकादिः ९९ शौण्डादिः १०१ पात्रेसमितादिः १०२ श्रमणादिः १०५ किंशुकादिः १०७ व्याघ्रादिः १०८ श्रेण्यादिः १०९ कृतादिः ११० वृन्दारकादिः ११२ मतल्लिकादिः ११३ खसूच्यादिः ११३ मयूरव्यंसकादिः ११५ दधिपयआदिः १२४ हस्त्यादिः १३३ शरदादिः १३५ उरआदिः १३६ द्विदण्ड्यादिः १३७ प्रियादिः १३९ कुक्कुटाण्डादिः १४० कोटरादिः १४१ अज्जनादिः १४१ शरादिः १४२ अजिरादिः १४३ पृषोदरादिः १४४ पारस्करादिः १५० नभ्राडादिः १५५ पक्षादिः १५६ रूपादिः १५७ सुषामादिः १५८ गिरिनद्यादिः १९० क्षुभ्नादिः १९१

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Ganaratnamahodadhi.pdf/४&oldid=156823" इत्यस्माद् प्रतिप्राप्तम्