एतत् पृष्ठम् परिष्कृतम् अस्ति

ग्रंथमः परिच्छेदः । २१ परःशती विप्रा ज्ञातयश्चभोज्यन्त । निव्ऱुत्ते शोधने स भ्रात्रा समं राजकोटमगात् । तत्र प्राप्तः शोकपरीतात्मा स लोको तरं मातुश्चरितमनुचिन्तयन् द्वित्रान् दिवसान् विजनेऽनयत् । ततः स बुद्धावकरोत्–मतुरभावे जन्मभूरेव मातृबुद्धया शुश्रुषणीया, तेनैव चेतः समाधास्यत इति । एवं कृतसङ्कल्पः श्रीगान्धी स्वल्पेन समयेन विषादान्निरमुच्यत । अतीते कस्मिश्चित् काले श्रीगान्धी मुम्बापुरीं प्रत्या गमत् । तत्र च वासं परिकल्प्य विधिज्ञवृत्तिमुपजीवत् । आदौ तु तस्य महती व्यापृतिर्नाभूत् । परं गच्छत कालेन तस्य व्यवहारपाण्डित्यं सर्वस्य विदितमभून् । तेन नित्यं कार्यव्यग्रः स तृणं नालभत । प्रभूतश्चर्थमारजयत् । परं नात्मना व्यस्मयत न च लोलुपतामयात् । वादानुवादेन समर्थयिष्यामीत्यभ्युपे तमपि व्यवहारपदमसम्प्रतिष्ठमेतदिति ज्ञात्वा सोऽजहात् । एव व्यापृतोऽपि श्रीगान्धी कुतश्चिद् विपश्चितो नित्यं हिन्दुशास्त्राण्यध्यगीष्ट पर्याप्तां व्युत्पत्तिं चालब्ध ॥ इत्युपध्यायश्रीच रुदेवशःत्रिणः कृतौ श्रीगन्धिचरिते प्रथमः परिच्छेदः । -- " --> ; : : - -- १ शतात्परे परःशताः । पञ्चमी इति योगविभागात्समासः । राजदन्ता दित्वात् शतशब्दस्य परनिपातः । पारस्करादित्वासुट् । २ क्षणो व्यापारशून्यत्वम् । निदीपारस्थितौ कालविशेषोत्सवयोः क्षणः इत्यमरः ।