पुटमेतत् सुपुष्टितम्



२१
सुधाकरभाष्यसहितम् ।

अतस्तदन्तर्गताः पक्षाः = । द्वयोर्विषुवतोर्मध्ये ह्येकगुणा विषुवत्त्रयमध्ये च द्विगुणाः अभीष्टविषुवन्मध्ये च (वि-१) एतद्गुणाः पक्षाः भवन्ति यद्यभीष्टविषुवत्संख्या = वि । ततो विषुवदन्तर्गताः--

पक्षाः = (वि – १) = ६२ वि/५ - । क्षेपाख्ययोजनेन जाता युगादितः-

  पक्षाः = ६२ वि/५ - +

=१२ वि + २ वि/५ - १२ - +६+

=१२ वि - ६+ २ वि/५-

=६ (२ वि - १) पक्षाः + (२ वि/५-) x १५ तिथयः

=६ (२ वि - १) पक्षाः + ३(२ वि - १) तिथयः

=६ (२ वि - १) पक्षाः + ६(२ वि - १)/२ तिथयः ।

 अत उपपद्यते सर्वम् । अत्र बार्हस्पत्यकृतं व्याख्यानं गणितं च सर्वमतीव समीचीनं शङ्करबालकृष्णदीक्षितगणितानुरूपमिति ॥ २३ ॥

इदानीं नाडिकाप्रमाणमाह ।
पलानि पञ्चाशदपां धृतानि
तदाढकं द्रोणमतः प्रमेयम् ।
त्रिभिर्विहीनं कुडवैस्तु कार्यं
तन्नाडिकायास्तु भवेत् प्रमाणम् ॥ २४ ॥

 अपां जलस्य पञ्चाशत् पलानि यस्मिन् पात्रे धृतानि स्थापितानि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Jyautisha_Vedangam.pdf/38&oldid=204593" इत्यस्माद् प्रतिप्राप्तम्