पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२३
पञ्चमः सर्गः ।


बबन्धे बालावधी वर्कले
पयोधरोत्सेधविशणसंहति ॥ ८ ॥
यथा प्रसिद्धेर्मधुरं शिरोरुहै
अंटाभिरवमभूत्तदाननम् ।
न षट्पदश्रेणिभिरेव पङ्कजं
सशैवलासङ्गमपि प्रकाशते ॥ ९ ॥
प्रतिक्षणं सा कृतरोमविक्रियां
व्रताय मौञ्जीं विगुणां बभार याम् ।

 बिसुचेति। अहार्यनिश्चयानिवार्यनिष्ठया सा गौरौ विलोलाभिश्वलाभिर्यष्टिभिः प्रतिसहैः प्रविलुतं प्रसृष्टं चन्दनं स्तनान्तरगतं येन तं तथोतं शरं सुवखों विमुच्य विश्वाय बचाहयबभ्रु. बालापिलं पयोधरयोः स्तनयोरु धेनछायेण विशीर्णा विघटिता संहतिरवयवसंश्लेषो यस्य ततथोत वकलं कळलम् स्तनोत्तीयभूतं बबन्ध । धारयामासेत्यर्थः ॥ ८॥

 ययेति । तस्या देव्या आननं तदाननं प्रसिः भूषितैः । “प्रसिद्धौ स्यातभूषितौ’ इत्यमरः । रोहरतीति कशः ॥ “गु- पधज्ञाप्रीकिरः कः” इति कप्रत्ययः । शिरसि कवः तैः शिरो है मूर्धजैर्यथा मधुरं प्रियमभूत् । ‘जाडुप्रियौ तु मधुरै” इत्यमरः । जटाभिरप्येवं मधुरमभूत्। तथाहि। घड़ी पक्षी षट्पदविभि' मरपतिभिरेव न किन्तु सह कैवलासनेन सशैवलासटुमपि । “तन सहेति तुषयोग” इति बgनःि । प्रकाशते । शैवलेनापि शोभत एवेत्यर्थः ॥ ९ ॥

 प्रतोति। सा देवी प्रतिक्षणं क्षणे क्षणे कशरोमविक्रियां पार्षा खतरोमाञ्चां त्रिगुणां त्रिरावृत्तां यां भव सुख मयीं मिखयां व्रताय तपसे बभार। तदेव पूर्वं प्रथमं मुख तत्