पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३१
पञ्चमः सर्गः ।


शिलाशयां तामनितवासिनीं
निरन्तरास्त्रन्तरवातदृष्टिषु ।
व्यलोकयन्मुन्मिषितैस्तडिन्मयै
र्महातपसाध्य इव स्थिताः क्षपाः ॥२५॥
निनाय (५)[१]सात्यन्तहिमोत्किरानिलाः
सहयराबौरुद्वासतत्परा।

हुयादिति भावः । नाभिं प्रपेदिरे प्रविष्टा न तु निर्जग्मुः। तेन नामेंगगनोर्थं गम्यते । अत्र प्रतिपदमर्थवत्त्वात्परिकलिङ्गरः ॥ २४ ॥

 शिलाशयामिति । निरन्तरासु नौरन्ध्रासु प्रन्तर मध्ये Iतो यासां तादृश्या या दृष्टयस्ता खतरवातदृष्टिषु । न निकेते पुढे बस तीनकेतवासिनम् । अगाड़तदेशवासिनीमित्यर्थः । शलायां शेत इति शिलाशयां शिलातलशायिनीम् ॥ “प्रधिकरणे शेते’ इत्यद्यप्रत्ययः । तां पार्वतीं खाखाइड साच ॥ "साचाड्रष्टरि संज्ञायाम्” इतीनिप्रत्ययः । तस्य कर्म साच्यं |म तपसः सास्ये स्थिताः क्षपास्तडिन्मयैर्विद्युदूपैरुन्मिषितैर वलोकनैर्यं लोकयन्निव । इवेति चक्षुषा विलोकनमेवेभ व्यते। सा तु ‘पादित्यचन्द्रावनिलोऽनलश्च शौर्भूमिरापो |दयं यमश्च । अहश्च रात्रिश्च उभे च मध्य धर्मश्च जानाति नरस्य वत्सम्’ इति । प्रमाणसिद्धत्वात्रोयं स्यमित्यनुसन्ध यम् ॥ २५ ॥

 एवं वर्षासु विहितं तपःप्रकारसुवा सम्प्रति हेमन्त तपरणप्रकारमाह---

 निषायेति । सा पार्वतौ। उकिरन्ति विपतौति डत्फिराः । `इगुपधज्ञ –’ इत्यादिना कः । अत्यन्तं विमानासुतकिरा अनिशा यासु ताः सहखरात्रीः पौषरागौः । पौषे


  1. सात्यर्थहिमोगरानि ज्ञाः ।