पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३३
पञ्चमः सर्गः ।


तदप्यपाकर्णमतः प्रियंवदां
बन्य(६)[१] पर्येति च तां पुराविः ॥ २८॥
णालिका(७)[२]पलवमेवमादिभि
नैतैः (८)[३]खमङ्ग' (९)[४]ग्लपयन्त्यहर्निशम्।
तपः शरौरैः कठिनैरुपार्जितं
तपस्विनां दूरमधश्चकार सा ॥ २९ ॥


देव्य पुनतत्पर्णवर्तनमप्यपाकर्यमणखतम् । अतः पर्णपाकरणाडेतोः। प्रियं वदतौति प्रियंवदा ॥ “प्रियवशे वदखच्” इति खच्प्रत्ययः। ‘अरुर्विषदजन्तस्य सुम्” इति सुमागमः । तां पार्वतीं पुराविदः पुराणशास्तपःकरणसमयेऽविद्यमानं पर्यभक्षणं यस्याः सापर्णाति वदन्ति । नामान्तरसमुच्च यार्थश्चकारः । अत्र “अपणम्” इत्यपपाठ इतिशब्दाभिहिते द्वितीयानुपपत्तेः । यथाह वामनः -*निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिः परिगणनस्य प्रायिकत्वात्” इति । खयं प्रियंवदाः परेषामपि प्रियवादभाजनानि मवन्तौति भवः ॥ २८ ॥

 सृणालिकेति ॥ सृणालिकापेलवं पक्षिनकन्दकोमलं खं खकीयमठं शरौरमवमुक्तप्रकारतोयाग्निमध्यवासव्रतमादिर्येषां तैर्दूतैरहश्च निशा च अहर्निशम् समाहारे इन्हें कवद्भावः। अत्यन्तसंयोगे द्वितीया । ग्वषयन्ती कर्शयन्तौ सा पार्वती कठिनै: । को शससैरित्यर्थः । शरीरैरुपसर्जितं सम्पादितं तपजिनाखुषीणां तपो दूरमयन्तमधश्चकार तिरश्चकार । अति शिभ्य इत्यर्थः । तपस्विभिरप्येवं तपः कर्तुं न शक्यत इति तत्पयथः ॥ २९ ॥


  1. अपर्णामिति।
  2. कोमलम्।
  3. तदनम् ।
  4. क्षपयन्तौ।