पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३५
पञ्चमः सर्गः ।


विधिप्रयुक्तां (१)[१]परिच्छ सक्रिय
परिश्रमं नाम विनय च क्षणम् ।
उमां स पश्यन्नृजुनैव चक्षुषा
प्रचक्रमे वत,मनुज्झितक्रमः ॥ ३२ ॥
(२)[२]अपि क्रियार्थं सुलभं समित्कुशं
जला(३)[३]न्यपि स्नानविधिक्षमाणि ते।
(४)[४]अपि स्वशक्त्या तपसि प्रवर्तसे
शरीरमायं खलु धर्मसाधनम् ॥ ३३ ॥

नमः” इत्यमरः । प्रत्युदियभय प्रत्युज्जगाम । कथं सम नेsपि तस्यास्तादृशौ प्रतिपत्तिरत आह-साम्य सत्यपि निविष्टचेसां विरचितानां वपुर्विशेषेषु व्यक्ति विशेषेष्वतिशयितं गौरवं यासु ता अतिगौरवा अतिगौरवसहिताः क्रियाश्चेष्टाः भवन्ति । प्रवर्तगत त्यर्थः। साधवो न साम्यमिणिवेशिग इति भावः ॥ ३१ ॥

 विधीति । स ब्रह्मचारौ विधिना प्रयुक्तम् अनुष्ठितां सत्क्रियां पूज़ परिश्रः वीतय क्षणं परिश्रमं विश्वासं च विनोथ नाम । नामेत्यपरमार्थे। प्रथमा बकशुनैव चक्षुषा श्यन् अनुकितक्रमोऽत्ययोचितपरिपाटकः सन् । वक्तु प्रचमें प्रारभे ॥ ३२ ॥

 पपौति । अत्रापिशब्दः प्रश्न। क्रियार्थ शोमादिकर्माशुष्ठानार्थम्। समिधश्च कुशाश्च समित्कुशम् ॥ “जातिरग्रा गाम्” इति इनकवद्भावः॥ सुलभमपि सुलभं कञ्चित् । लानि ते तव नामविधिवमणि खाणक्रियायोष्यान्यपि चित्। किञ्च शतया निजसामर्षानुसारेण तपसि प्रवर्तपि । देवमपौड़यित्वा तपश्चरसि कश्चिदित्यर्थः । युक्त च


  1. प्रतिछन।
  2. अयि ।
  3. अयि ।
  4. अयि ।