पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७१
षष्ठः सर्गः ।


या नः प्रौतिर्विरूपाच त्वदनुध्यानसम्बा ।
सा (४)[१]किमावेद्यतेतुबमन्तरात्मासि देहिनाम् ॥ २१ ॥
साधादृष्टोऽसि (५)[२]ग पुनर्विन्नस्वां वयमञ्जसा ।
प्रसीद कथयात्मानं न धियां पथि वर्तस ॥२२॥
कि येन रुजसि व्यक्तमुत येन बिभर्मि तत् ।
अथ (६)[३]विश्वस्य संहर्ता भामः कतम एष ते ॥२३॥

भू प्रत्ययं विश्वासमाधत्ते जनयति । सर्वस्यापि महाजनपरिग्रह एव पूग्धताहेतुरित्यर्थः ॥ २० ॥

 येति । हे विरूपाक्ष । त्वदनुध्यामसम्भवा त्वस्रर्कस्ग्ररणजन्या रोडमाकं या प्रीतिः सा प्रीतिः तुभ्यं किमाते किमर्थं निवेदते । तथाहि । देहिनां प्राविगाअनतमन्तयष्यसि। सर्वे साक्षिणा त्वयास्यप्तिरणवदितापि यत एव यतस्ततो न बुबोधनं सम्भवतीति भावः ॥ २१ ॥

 साक्षादिति । हे देव साचाप्रत्यय इष्टोऽसि । अत्र पुणवतस्तु त्वां वयं न विप्रः। इमानस्य रूपस्तास्यिकत्वादिति भावः । अतः प्रसादानुष्टहथ । आत्मानं निजजरूपं कथय। न चाथितं तत् सुबोधमित्याह-fधयां युगां पथि न वर्तसे । अतस्बयैव त्वदूयं कथनीयमित्वर्थः ॥ २२ ॥

 ताबिकं रूपं तावदाज्ञां { दुखमानमपि कथं तवतो रूपयितु' शव्र्मित्याह-----

 किमिति। हे देव। एव दृश्यमानस्ते भागो मूर्ति: किम् । येन भागेन व्यकं प्रपङ खञ्जसि सः । यदोर्नित्वसम्बन्धासर्वत्र तादोऽथाशर्यः । उत येन भागेन तप्यत बिर्चि पाचय इ वा । अथ यो भागस्तत्र विशस्य संहर्ता स वा ॥


  1. किमाख्यायते ।
  2. भो विप्रः पुनः।
  3. यस्तस्व ।