पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७२
कुमारसम्भवे ।


अथवा सुमहत्येषा प्रार्थना देव तिष्ठतु ।
चिन्तितोपस्थितांस्तावच्छाधि नः करवाम किम्।
अथ मौलिगतस्चेन्दोर्विशदैर्दशनांशुभिः। ।
उपचिन्वन् प्रभां तन्वीं प्रत्याह परमेश्घ्रः ॥२५॥
विदितं वो यथा स्वार्था न मे काश्चित्प्रवृत्तयः।
ननु मूर्तिभिरष्टाभिरित्वंभूतोऽभि सूचितः ॥२६॥
सोऽहं तृष्णातुरैर्ट थिं विद्युत्वानिव चातकैः।
अरिविप्रकृतैर्देवैः प्रसूतिं प्रति याचितः ॥ २७॥

किमादयः सन्देहे ॥ कप्तमः । ब्रह्मविष्णुमहेशखरेष्वयं कतमो भागस्तदुद्यतामित्यर्थः॥ २३ ॥

 ननु हर इत्येवं निश्चयात् कथमयं संशयस्तत्राह

 अथवेति ॥ अथवा हे देव सुमहती। शश्वतमत्वादतिटुलभेत्यर्थः । एषा प्रार्थग निजरूपनिरूपणप्रर्थना तिष्ठतु। किन्तु चिन्तितंग चिन्तिता वोपस्थिताश्चिन्तितोपस्थितास्ता जोऽध्यांस्तावच्छध्याशपय किं करवाम । प्रार्थनायां लोट् अलमप्रस्तुतेन प्रस्तुते तावनियुङ्क्ष्व त्यथैः ॥ २४ ॥

 अथेति । अथ परमेश्वरो मौलिगतस्येन्दोस्तन्वमल्पाम्। कलामात्रत्वादिति भावः । प्रभां कान्तिं विशदैः शुभैर्दशनांमरुचन् वर्धयन् प्रत्याह । प्रत्युवाचेत्यर्थः ॥ २५ ॥

 विदितमिति ॥ ३ मनुय: काचिदपि मे प्रवृत्ती यो व्यापारा: स्वार्था न भवांत यथा तथा बी युआकं विदितम् । वाक्यार्थः कामी बुधwर्घत्वाद्वर्तमाने तः। तद्योगात् षष्ठ । प्रवत्तिपारार्थं प्रमाणमाह-गुष्टाभिमूर्तिभिरित्यभूत इमं प्रकारं परार्थप्रवृत्तिरूपं प्राप्तः । “ भू प्राप्तौ’ इति धातोः कर्तरि क्रः | सूचितो शपितोऽस्ति । मतृस्वमूर्तिचेष्टवा स्वपारार्थमभूमेयमित्यथंः ॥ २६ ॥

 सोऽहमिति । स परार्थहत्तिरहं दृष्णतुः शतयोः दृष्टि