पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९३
षष्ठः सर्गः ।


तन्मातरं चाश्रुमुखीं (५)[१]दुहितृस्नं हविरुवाम् ।
बरस्यानन्यपूर्वस्य विशोकामकरोद्धतैः ॥ ९२॥
वैवाहिकीं तिथिं पृष्टास्तत्क्षणं हरबन्धुना।
ते त्यहादूर्धमास्थाय (६)[२]चेरुश्चीरपरिग्रहाः ॥ ९३॥
ते हिमालयमामन्त्वा पुनः (७)[३]प्राप्य च शूलिनम्।
सिई (८)[४] चास्य निवेद्यार्थ तद्विसृष्टाः खमुद्ययु: ॥ ९४ ॥

 तदिति । दुहितृस्नेहेन पुत्रिकाप्रेम्णा विक्लवां वियोश्चत इति भीताम् । अतएव अधूणि सुखे यस्यास्तामश्रुमुखीं तस्य अस्बिकया मातरं तन्मातरं मेनां च । अम्या पूर्वं यस्यास्ति सोऽन्यपूर्वः ॥ “सर्वननो वृत्तिविषये पुंवद्भव’ इति पूर्वपदस्य पुंवद्भावः । स न भवतीत्यनन्यपूर्वस्तस्यानन्यपूर्वस्य । खापत्रदुःखमकुर्वत इत्यर्थः। वरस्य वर्णः गुरोः मृत्युञ्जयत्वादिभिर्विशोक निर्मुःखामकरोत् ॥ ९२ ॥

 वैवाहिकीमिति । चीरपरिग्रह वरुकलमात्रवसनास्ते तपस्विनस्तत्क्षणं तस्मिन्नेव क्षणं हरबन्धुना हिमवता वैषाहिकीं विवाहयोग्यां तिथिं पृष्टः केत्यनुयुक्ताः सन्तः । यथायामां समाहारस्त्यसैः ॥ “तहिताङ्गतरपदममाहारे च इति समासः ।"राजाहःसखिभ्यष्टच्” इति टच्प्रत्ययः । द्विगुत्वादेकवचनम् ।"शत्रश्नाडः पुंसि” इति पुंलिङ्गता । तस्मात् बहादूर्घमुपर्याख्याय चतुर्थेऽहनि विवाह इत्यु बेरुखचिताः ॥ ९३ ॥

 त इति । ते मुनयो हिमालयमामन्त्रं साधु यामत्थापृच्छ पुनः शूलिनं हर सडेतस्थानस्य प्राप्य सिडं निध्यन्नमर्थं प्रयोजनमस्तं निवेद्य च शापयित्वा च तहिः तेन शुलना विखष्टाः खमाकाशं प्रत्युद्ययुरुत्पतुः ॥ अत्र संक्षिप्ता-


  1. दुहितुः ।
  2. चेलुः।
  3. प्रेय।
  4. तस्मै ।