पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२५
सप्तमः सर्गः ।


न ननमारुढरुषा शरीर
मनेन दग्ध' कुसुमायुधस्य ।
व्रीड़ादसु (८)[१]देवमुदौच्य मन्ये
संन्यस्तदेह: खयमेव कामः ॥ ६७ ॥
अनेन (६)[२]सम्बन्धमुपेत्य दिया
मनोरथप्रार्थितमीश्वरेण ।
मूर्धानमालि (१)[३]क्षितिधारणोच्च
(२)[४]मुच्चैस्तरं वक्ष्यति शैलराजः ॥ ६८ ॥

 नेति । आरुढरुषा प्ररूढकोपेनानेन हरेण कुसुमायुधस्य कामस्य शरीरं न दग्धं नूनं किन्तु कामोऽमु देवमुद्रस्य दृष्टा श्रीडात् सौन्दर्येण जितोऽस्मीति लज्जया स्वयमेव सन्यस्तदेहस्यतदइ इति मन्ये । इत्यत्र शा। न वयं न्यस्तावते: कोपः सम्भवतीति भावः ॥ ३७ ॥

 काचित्काविदाह-----

 अनेनेति । हे आलि सखि । “आलिः सखी वयस्व च' इत्यमरः । शैलराजो हिमवान्। दिद्य त्यनन्देऽव्ययम् । मनोरथैः प्रार्थितमवरुद्धम् । अभिलाषवषयीकृतमित्यर्थः “प्रार्थना याच्यावरोधयोः” इत्यभिधानात् । अनेनेश्वरेण सम्बन्धमुपेस्वप्य क्षितिधारणेनोचमु व्रतं मूर्धानमुच्च स्तरमुत्रततरम् । उच्च रित्य व्ययात्तरप्प्रत्ययः । मूर्धा द्रव्यत्वस्रमुप्रत्ययान्तो निपातः । * किमेत्तिङव्ययघादास्वद्रव्यप्रकर्षे’ इत्यादिना दृश्यप्रकर्षे तस्य विधानादिति । वक्ष्यति धारयिष्यति ॥ वहतऋ ट् ॥ ६८ ॥


  1. देवमवेक्ष्य ।
  2. सबन्धमवाप्य ।
  3. क्षितिपालनञ्चम्।
  4. उच्चैस्तराम्।