पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१
अष्टमः सर्गः ॥


सामभिः सहचराः सहस्रशः
(६)[१]स्यन्दन श्खहृदयङ्गम(१)[२]खनैः ।
भानुमग्निपरिकौर्णतजसं
संस्तुवन्ति किरणोलपायिनः ॥ ४१ ॥
(२)[३]सोऽयमनतशिरोधरैर्हयैः
कर्णचामरविघट्टितेक्षणैः।
अस्तमेति युगभुग्नकेसरैः
सन्निधाय दिवसं महोदधौ ॥ ४२॥

जीवकबुसुमम्॥ *बन्धूको बन्धुजीवकः” इत्यमरः । तदेव तिलकं तेन मण्डिता अलकृता कन्यकेव भाति ॥ ४० ॥

 साममिरिति । किरणेमपायिनः किरणोषाणं पिबन्तीति तथोक्ताः। तथाहारा इत्यर्थः। चरन्तीप्ति चराः । पचाद्यच् । संहभूत: चराः सहचराः बालखिल्यप्रभृतयो महर्षय: अग्नौ परिक्षीणं तेजः यस्य तत्तथोक्तम् ॥ ‘अशिमदित्यः सायं प्रसवति” इति श्रुतेः । भानुम् । हृदयं गच्छन्तीति वदयङ्गमाः मनीरमाः । गमेः सुपेति वप्तव्यात् स्खच्॥ ऽन्दनाशन दयङ्गमाः स्वनाः येषां तैः सामभिः सामवेदैः सहस्रशैः संस्तुवन्ति । ‘सामवेदेनास्तमये गीयत इति श्रुतेः ॥ ४१ ॥

 स इति । सोऽयं भानुः दिवसं महोदधौ सन्निधाय। निधायेत्यर्थः । द्विसस्यादर्शनादियमुत्र च । आमतशिरोघरै: गगनांवतरेंणात् ननक्षधरैः अतएव कर्णचामरविघट्टितेधनैः युगभुग्नकेसरैः कुटिलितस्कन्धरोमभिः हयैः प्रस्तम् एति ॥ अस्तंस्तु चरम माभृत्” इत्यमरः ॥ ४२ ॥


  1. वैन्दनैश, स्यन्दनस्य ।
  2. स्व्रतैः ।
  3. सोऽयमागतशिरोः ।