पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२
कुमारसम्भवे

कुड्मलीकृतसरोजलोचनं
चुम्बतव रजनौसुखं शशी ॥ ६३ ॥
पश्य पार्वति नवेन्दरश्मिभिः
(७)[१]सामिभिन्नतिमिरं नभस्तलम्।
लच्यते द्विरदभोगदूषितं
(८)[२]संप्रसौददिव मानसं सरः ॥ ६४ ॥
रतभवमपहाय चन्द्रमा
जात (९)[३]एष परिशुद्धमण्डलः।

गृहीत्वा । सरोजे लोचने इवेत्युपमितसमासोऽङ्गुलीभिरि त्युपमायास्तव्धकत्वात् । कुड्मलीकृते सरोजलोचने यस तत्तथोक्ता रजन्य: मुख प्रारम्भः । वदनं चेति गम्यते । चुम्वतीव । अत्रार्थापयतिशयोक्तिरलङ्कार उत्प्रेक्षासङ्करोति ॥ ९३ ॥

 पश्येति । हे पार्वति । नवेन्दुरश्मिभिः सामिभिन्नतिमिर अर्धनिरस्तध्वान्तं नभस्तलं द्विरदभोगदूषितं गजक्रीड़ाकट षितं संप्रमदत् प्रसादं गच्छत् मानसं मानसख्यं सरः । लच्यते पश्य ॥ ९४ ॥

 रक्तभावमिति । एष चन्द्रमाः गतभावं रक्तत्व' उदया अपह्य परिशुद्धमण्डलः शुश्रविम्बो निष्कण्टको जातः तथाहि। निर्मलप्रकृतिषु स्खच्छभावेषु शुद्धसचिवसम्यनेषु १ कालदोषेण जात कालदोषजा विक्रिया विरः स्थिरोदय स्थायिनौ न भवति खलु । चन्द्रोऽपि स्वभावनिर्मल इति यथा कश्चिद्राजा कुतश्चिन्निमित्तद्विरतमडलः पत्राप्रतिष्ठा


  1. भिन्नसान्द्रतिमिरम्, संविभिनतिमिरम्।
  2. सप्रसादमिव।
  3. एव ।