पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५४
कुमारसम्भवे


इत्यं शशासद्भिशता हुताशं
(४)[१]।पष्ट रतानन्दसुखस्छ भन्नात् ॥ १६ ॥
दक्षस्य शापेन शशी (५)[२]क्षयौव
(६)[३]शुष्टो हिमेनेव सरोजकोशः।
वहन् विरुपं वपुरुग्ररेत
श्चयेन वह्निः किल निर्जगाम ॥ १७ ॥
स (७)[४]प्रवकालोकरुषा विलक्षां
अरत्रपास्मेरविनम्रवनाम्।

त्व' सवें खाद्यम् अखायं वा भवतीति तथोक्तः । तथा भीमं भयोत्पादकं कर्मे यस्य तथोतः । तथा कुठेन प्रतिपातकप्रयचित्तार्घण रोगविशेषेण अभिभूतः पराभूत:। तथा धूमः गर्भ मध्ये यस्य तथोतः भव। इयम् अमेम प्रकारेण हुतशम् अनलं शशाप अभिशप्तवती ॥ १३ ॥

 दक्षस्येति । वज्ञिः अग्निः दक्षस्य प्रजापतेः शापेन। हेतौ। वतीया । शयी क्षयरोगी शशी चन्द्र इव । तथा हिमम शिशिरेण तेनति यावत् : दग्धः क्षयं गत इत्यर्थः । सरोजकोष इव कमलकोश इव । वपुः निजदेहम् उग्रस्व महादेवस्य। ‘उग्रः कपर्दी थोकण्ठः” इत्यमरः । रेतसः वीर्यस्व चयेन संवतन हेतुना । ‘शनं तेजोरेतसी च" इत्यमरः । विगतं भटं रूपं शोभा यस्य तथोक्तं वहन् निर्जगाम सम्भोगष्ठहा नि:श्चतवान् । किलेतिं प्रसिधौ॥ १७ ॥

 स इति । स शिवः । पावकस्य व: आलोकन सभोग समये दर्शनेनेत्यर्थः। या चट् क्रोधः तया । हेतौ ऋतीय ।


  1. तथा
  2. इयाय ।
  3. प्रुषः ।
  4. पावकलोगतः